Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:असहायः
Meaning (sk):None
Meaning (en):alone/single/solely/solitary
Sloka:
3|1|82|1साधारणं तु सामान्यमेकाकी त्वेक एककः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
एकाकिन्पुंallएकाकी 3|1|82|1|3alone/single/solely/solitaryविशेष्यनिघ्नवर्गः
एकाकिन्स्त्रीall 3|1|82|1|3alone/single/solely/solitaryविशेष्यनिघ्नवर्गः
एकाकिन्नपुंallएकाकि 3|1|82|1|3alone/single/solely/solitaryविशेष्यनिघ्नवर्गः
एक (5)पुंallएकः 3|1|82|1|4singleविशेष्यनिघ्नवर्गः
एक (5)स्त्रीall 3|1|82|1|4singleविशेष्यनिघ्नवर्गः
एक (5)नपुंallएकम् 3|1|82|1|4singleविशेष्यनिघ्नवर्गः
एककपुंallएककः 3|1|82|1|5sole/alone/single/solitary/exclusiveविशेष्यनिघ्नवर्गः
एककस्त्रीall 3|1|82|1|5sole/alone/single/solitary/exclusiveविशेष्यनिघ्नवर्गः
एककनपुंallएककम् 3|1|82|1|5sole/alone/single/solitary/exclusiveविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0306 s.