Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:दूरम्
Meaning (sk):
Meaning (en):far/long/remote/distant
Sloka:
3|1|68|2नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्॥
3|3|191|2एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
3|3|243|2सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दूरपुंallदूरः 3|1|68|2|3far/long/remote/distantविशेष्यनिघ्नवर्गः
दूरस्त्रीall 3|1|68|2|3far/long/remote/distantविशेष्यनिघ्नवर्गः
दूरनपुंallदूरम् 3|1|68|2|3far/long/remote/distantविशेष्यनिघ्नवर्गः
विप्रकृष्टकपुंallविप्रकृष्टकः 3|1|68|2|4remote/distantविशेष्यनिघ्नवर्गः
विप्रकृष्टकस्त्रीall 3|1|68|2|4remote/distantविशेष्यनिघ्नवर्गः
विप्रकृष्टकनपुंallविप्रकृष्टकम् 3|1|68|2|4remote/distantविशेष्यनिघ्नवर्गः
पर (4)पुंallपरः 3|3|191|2|1other/another/parent [computer]नानार्थवर्गः
आरात् (2)अव्यallआरात् 3|3|243|2|2नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->परिमाणः
Incoming Relations:
Response Time: 0.0304 s.