Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:समीपः
Meaning (sk):
Meaning (en):near/at hand/close by/imminent/adjacent/proximate/contiguous/approaching/by the side/approximate/approximative
Sloka:
3|1|66|2समीपे निकटासन्नसन्निकृष्टसनीडवत्॥
3|1|67|1सदेशाभ्याशसविधसमर्यादसवेशवत्।
3|1|67|2उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्॥
3|3|183|2गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे॥
3|3|243|2सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥
3|3|251|1अमा सह समीपे च कं वारिणि च मूर्धनि।
3|3|253|2हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः॥
3|4|19|2सायं साये प्रगे प्रातः प्रभाते निकषान्तिके॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
समीपपुंallसमीपः 3|1|66|2|1near/at hand/close by/imminent/adjacent/ ...विशेष्यनिघ्नवर्गः
समीपस्त्रीall 3|1|66|2|1near/at hand/close by/imminent/adjacent/ ...विशेष्यनिघ्नवर्गः
समीपनपुंallसमीपम् 3|1|66|2|1near/at hand/close by/imminent/adjacent/ ...विशेष्यनिघ्नवर्गः
निकटपुंallनिकटः 3|1|66|2|2near/being at the sideविशेष्यनिघ्नवर्गः
निकटस्त्रीall 3|1|66|2|2near/being at the sideविशेष्यनिघ्नवर्गः
निकटनपुंallनिकटम् 3|1|66|2|2near/being at the sideविशेष्यनिघ्नवर्गः
आसन्नपुंallआसन्नः 3|1|66|2|3seated down/approximately/contiguous [co ...विशेष्यनिघ्नवर्गः
आसन्नस्त्रीall 3|1|66|2|3seated down/approximately/contiguous [co ...विशेष्यनिघ्नवर्गः
आसन्ननपुंallआसन्नम् 3|1|66|2|3seated down/approximately/contiguous [co ...विशेष्यनिघ्नवर्गः
सन्निकृष्टपुंallसन्निकृष्टः 3|1|66|2|4contiguous [computer]विशेष्यनिघ्नवर्गः
सन्निकृष्टस्त्रीall 3|1|66|2|4contiguous [computer]विशेष्यनिघ्नवर्गः
सन्निकृष्टनपुंallसन्निकृष्टम् 3|1|66|2|4contiguous [computer]विशेष्यनिघ्नवर्गः
सनीडपुंallसनीडः 3|1|66|2|5near/skin/kindred/proximate/neighbourhoo ...विशेष्यनिघ्नवर्गः
सनीडस्त्रीall 3|1|66|2|5near/skin/kindred/proximate/neighbourhoo ...विशेष्यनिघ्नवर्गः
सनीडनपुंallसनीडम् 3|1|66|2|5near/skin/kindred/proximate/neighbourhoo ...विशेष्यनिघ्नवर्गः
सदेशपुंallसदेशः 3|1|67|1|1proximate/neighbouring/neighbourhood/pos ...विशेष्यनिघ्नवर्गः
सदेशस्त्रीall 3|1|67|1|1proximate/neighbouring/neighbourhood/pos ...विशेष्यनिघ्नवर्गः
सदेशनपुंallसदेशम् 3|1|67|1|1proximate/neighbouring/neighbourhood/pos ...विशेष्यनिघ्नवर्गः
अभ्याशपुंallअभ्याशः 3|1|67|1|2near/prospect/pervading/proximity/reachi ...विशेष्यनिघ्नवर्गः
अभ्याशस्त्रीall 3|1|67|1|2near/prospect/pervading/proximity/reachi ...विशेष्यनिघ्नवर्गः
अभ्याशनपुंallअभ्याशम् 3|1|67|1|2near/prospect/pervading/proximity/reachi ...विशेष्यनिघ्नवर्गः
सविधपुंallसविधः 3|1|67|1|3near/proximate/of the same kind or sortविशेष्यनिघ्नवर्गः
सविधस्त्रीall 3|1|67|1|3near/proximate/of the same kind or sortविशेष्यनिघ्नवर्गः
सविधनपुंallसविधम् 3|1|67|1|3near/proximate/of the same kind or sortविशेष्यनिघ्नवर्गः
समर्यादपुंallसमर्यादः 3|1|67|1|4correct/limited/bounded/vicinity/respect ...विशेष्यनिघ्नवर्गः
समर्यादस्त्रीall 3|1|67|1|4correct/limited/bounded/vicinity/respect ...विशेष्यनिघ्नवर्गः
समर्यादनपुंallसमर्यादम् 3|1|67|1|4correct/limited/bounded/vicinity/respect ...विशेष्यनिघ्नवर्गः
सवेशपुंallसवेशः 3|1|67|1|5near/neighbouringविशेष्यनिघ्नवर्गः
सवेशस्त्रीall 3|1|67|1|5near/neighbouringविशेष्यनिघ्नवर्गः
सवेशनपुंallसवेशम् 3|1|67|1|5near/neighbouringविशेष्यनिघ्नवर्गः
उपकण्ठपुंallउपकण्ठः 3|1|67|2|1near/vicinity/proximate/being in the pro ...विशेष्यनिघ्नवर्गः
उपकण्ठस्त्रीall 3|1|67|2|1near/vicinity/proximate/being in the pro ...विशेष्यनिघ्नवर्गः
उपकण्ठनपुंallउपकण्ठम् 3|1|67|2|1near/vicinity/proximate/being in the pro ...विशेष्यनिघ्नवर्गः
अन्तिकपुंallअन्तिकः 3|1|67|2|2near/proximateविशेष्यनिघ्नवर्गः
अन्तिकस्त्रीall 3|1|67|2|2near/proximateविशेष्यनिघ्नवर्गः
अन्तिकनपुंallअन्तिकम् 3|1|67|2|2near/proximateविशेष्यनिघ्नवर्गः
अभ्यर्णपुंallअभ्यर्णः 3|1|67|2|3near/proximateविशेष्यनिघ्नवर्गः
अभ्यर्णस्त्रीall 3|1|67|2|3near/proximateविशेष्यनिघ्नवर्गः
अभ्यर्णनपुंallअभ्यर्णम् 3|1|67|2|3near/proximateविशेष्यनिघ्नवर्गः
अभ्यग्रपुंallअभ्यग्रः 3|1|67|2|4near/fresh/quick/constant/perpetual/havi ...विशेष्यनिघ्नवर्गः
अभ्यग्रस्त्रीall 3|1|67|2|4near/fresh/quick/constant/perpetual/havi ...विशेष्यनिघ्नवर्गः
अभ्यग्रनपुंallअभ्यग्रम् 3|1|67|2|4near/fresh/quick/constant/perpetual/havi ...विशेष्यनिघ्नवर्गः
अभितस् (5)अव्यallअभिताः 3|1|67|2|5विशेष्यनिघ्नवर्गः
अव्यय (2)पुंallअव्ययः 3|1|67|2|6parsimony/undecaying/imperishable/non-sp ...विशेष्यनिघ्नवर्गः
अव्यय (2)स्त्रीall 3|1|67|2|6parsimony/undecaying/imperishable/non-sp ...विशेष्यनिघ्नवर्गः
अव्यय (2)नपुंallअव्ययम् 3|1|67|2|6parsimony/undecaying/imperishable/non-sp ...विशेष्यनिघ्नवर्गः
उपह्वर (2)नपुंallउपह्वरम् 3|3|183|2|2nearness/proximity/solitary or private p ...नानार्थवर्गः
आरात् (2)अव्यallआरात् 3|3|243|2|2नानार्थवर्गः
अमा (2)अव्यallअमा 3|3|251|1|1नानार्थवर्गः
समया (3)अव्यallसमया 3|3|253|2|2नानार्थवर्गः
निकषा (2)अव्यallनिकषा 3|4|19|2|4अव्ययवर्गः
Outgoing Relations:
--[जातिः]-->दिक्
Incoming Relations:
Response Time: 0.0349 s.