Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:तुच्छम्
Meaning (sk):
Meaning (en):low/dry/poor/vain/empty/banal/small/little/trifling/insignificant
Sloka:
3|1|56|2अवसारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके॥
3|3|113|2क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शून्य (3)पुंallशून्यः 3|1|56|2|3blank/vacant [as in look or stare]विशेष्यनिघ्नवर्गः
शून्य (3)स्त्रीallशून्या 3|1|56|2|3blank/vacant [as in look or stare]विशेष्यनिघ्नवर्गः
शून्य (3)नपुंallशून्यम् 3|1|56|2|3blank/vacant [as in look or stare]विशेष्यनिघ्नवर्गः
वशिकपुंallवशिकः 3|1|56|2|4void/emptyविशेष्यनिघ्नवर्गः
वशिकस्त्रीall 3|1|56|2|4void/emptyविशेष्यनिघ्नवर्गः
वशिकनपुंallवशिकम् 3|1|56|2|4void/emptyविशेष्यनिघ्नवर्गः
तुच्छपुंallतुच्छः 3|1|56|2|5low/dry/poor/vain/empty/banal/small/litt ...विशेष्यनिघ्नवर्गः
तुच्छस्त्रीall 3|1|56|2|5low/dry/poor/vain/empty/banal/small/litt ...विशेष्यनिघ्नवर्गः
तुच्छनपुंallतुच्छम् 3|1|56|2|5low/dry/poor/vain/empty/banal/small/litt ...विशेष्यनिघ्नवर्गः
रिक्तकपुंallरिक्तकः 3|1|56|2|6void/empty/unladen/unburdenedविशेष्यनिघ्नवर्गः
रिक्तकस्त्रीall 3|1|56|2|6void/empty/unladen/unburdenedविशेष्यनिघ्नवर्गः
रिक्तकनपुंallरिक्तकम् 3|1|56|2|6void/empty/unladen/unburdenedविशेष्यनिघ्नवर्गः
वितान (5)पुंallवितानः 3|3|113|2|1sad/dull/empty/stupid/wicked/vacant/aban ...नानार्थवर्गः
वितान (2)स्त्रीall 3|3|113|2|1sad/dull/empty/stupid/wicked/vacant/aban ...नानार्थवर्गः
वितान (5)नपुंallवितानम् 3|3|113|2|1sad/dull/empty/stupid/wicked/vacant/aban ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0303 s.