Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:धिक्कृतः
Meaning (sk):
Meaning (en):mocked/derided/reproached
Sloka:
3|1|39|2निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अपध्वस्तपुंallअपध्वस्तः 3|1|39|2|3reviled/degraded/abandoned/destroyed/vil ...विशेष्यनिघ्नवर्गः
अपध्वस्तस्त्रीall 3|1|39|2|3reviled/degraded/abandoned/destroyed/vil ...विशेष्यनिघ्नवर्गः
अपध्वस्तनपुंallअपध्वस्तम् 3|1|39|2|3reviled/degraded/abandoned/destroyed/vil ...विशेष्यनिघ्नवर्गः
धिक्कृत (2)पुंallधिक्कृतः 3|1|39|2|4mocked/derided/reproachedविशेष्यनिघ्नवर्गः
[ak] निन्दितमात्रः - vilified/censured
धिक्कृत (2)स्त्रीall 3|1|39|2|4mocked/derided/reproachedविशेष्यनिघ्नवर्गः
[ak] निन्दितमात्रः - vilified/censured
धिक्कृत (2)नपुंallधिक्कृतम् 3|1|39|2|4mocked/derided/reproachedविशेष्यनिघ्नवर्गः
[ak] निन्दितमात्रः - vilified/censured
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0343 s.