Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:बहुभाषी
Meaning (sk):None
Meaning (en):blab/babbler/talkative/chatterbox/one who talks nonsense
Sloka:
3|1|36|1स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
जल्पाकपुंallजल्पाकः 3|1|36|1|1blab/babbler/talkative/chatterbox/one wh ...विशेष्यनिघ्नवर्गः
जल्पाकस्त्रीall 3|1|36|1|1blab/babbler/talkative/chatterbox/one wh ...विशेष्यनिघ्नवर्गः
जल्पाकनपुंallजल्पाकम् 3|1|36|1|1blab/babbler/talkative/chatterbox/one wh ...विशेष्यनिघ्नवर्गः
वाचालपुंallवाचालः 3|1|36|1|2bragging/boasting/talkative/chattering/t ...विशेष्यनिघ्नवर्गः
वाचालस्त्रीall 3|1|36|1|2bragging/boasting/talkative/chattering/t ...विशेष्यनिघ्नवर्गः
वाचालनपुंallवाचालम् 3|1|36|1|2bragging/boasting/talkative/chattering/t ...विशेष्यनिघ्नवर्गः
वाचाटपुंallवाचाटः 3|1|36|1|3boastful/talkative/grandiloquent/resound ...विशेष्यनिघ्नवर्गः
वाचाटस्त्रीall 3|1|36|1|3boastful/talkative/grandiloquent/resound ...विशेष्यनिघ्नवर्गः
वाचाटनपुंallवाचाटम् 3|1|36|1|3boastful/talkative/grandiloquent/resound ...विशेष्यनिघ्नवर्गः
बहुगर्ह्यवाच्पुंallबहुगर्ह्यवाक् 3|1|36|1|4loquacious/too talkative/saying much tha ...विशेष्यनिघ्नवर्गः
बहुगर्ह्यवाच्स्त्रीallबहुगर्ह्यवाक् 3|1|36|1|4loquacious/too talkative/saying much tha ...विशेष्यनिघ्नवर्गः
बहुगर्ह्यवाच्नपुंallबहुगर्ह्यवाक् 3|1|36|1|4loquacious/too talkative/saying much tha ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वक्ता
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0319 s.