Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:सहनशीलः
Meaning (sk):None
Meaning (en):bearing/patient/tolerant/enduring/forbearing/putting up with
Sloka:
3|1|31|2सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सहिष्णुपुंallसहिष्णुः 3|1|31|2|1bearing/patient/tolerant/enduring/forbea ...विशेष्यनिघ्नवर्गः
सहिष्णुस्त्रीallसहिष्णुः 3|1|31|2|1bearing/patient/tolerant/enduring/forbea ...विशेष्यनिघ्नवर्गः
सहिष्णुनपुंallसहिष्णु 3|1|31|2|1bearing/patient/tolerant/enduring/forbea ...विशेष्यनिघ्नवर्गः
सहनपुंallसहनः 3|1|31|2|2strong/patient/powerful/enduringविशेष्यनिघ्नवर्गः
सहनस्त्रीall 3|1|31|2|2strong/patient/powerful/enduringविशेष्यनिघ्नवर्गः
सहननपुंallसहनम् 3|1|31|2|2strong/patient/powerful/enduringविशेष्यनिघ्नवर्गः
क्षन्तृपुंallक्षन्ता 3|1|31|2|3one who pardons or bears patientlyविशेष्यनिघ्नवर्गः
क्षन्तृस्त्रीallक्षन्ता 3|1|31|2|3one who pardons or bears patientlyविशेष्यनिघ्नवर्गः
क्षन्तृनपुंallक्षन्तृ 3|1|31|2|3one who pardons or bears patientlyविशेष्यनिघ्नवर्गः
तितिक्षुपुंallतितिक्षुः 3|1|31|2|4bearing/patient/enduring/forbearing/endu ...विशेष्यनिघ्नवर्गः
तितिक्षुस्त्रीallतितिक्षुः 3|1|31|2|4bearing/patient/enduring/forbearing/endu ...विशेष्यनिघ्नवर्गः
तितिक्षुनपुंallतितिक्षु 3|1|31|2|4bearing/patient/enduring/forbearing/endu ...विशेष्यनिघ्नवर्गः
क्षमितृपुंallक्षमिता 3|1|31|2|5patient/enduringविशेष्यनिघ्नवर्गः
क्षमितृस्त्रीallक्षमिता 3|1|31|2|5patient/enduringविशेष्यनिघ्नवर्गः
क्षमितृनपुंallक्षमितृ 3|1|31|2|5patient/enduringविशेष्यनिघ्नवर्गः
क्षमिन्पुंallक्षमी 3|1|31|2|6patient/enduring/forbearingविशेष्यनिघ्नवर्गः
क्षमिन्स्त्रीall 3|1|31|2|6patient/enduring/forbearingविशेष्यनिघ्नवर्गः
क्षमिन्नपुंallक्षमि 3|1|31|2|6patient/enduring/forbearingविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0321 s.