Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:ज्ञानशीलः
Meaning (sk):None
Meaning (en):surety/knower/witness/acquaintance/one who knows or understands
Sloka:
3|1|30|2ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः॥
3|3|217|2वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ज्ञातृपुंallज्ञाता 3|1|30|2|1surety/knower/witness/acquaintance/one w ...विशेष्यनिघ्नवर्गः
ज्ञातृस्त्रीallज्ञाता 3|1|30|2|1surety/knower/witness/acquaintance/one w ...विशेष्यनिघ्नवर्गः
ज्ञातृनपुंallज्ञातृ 3|1|30|2|1surety/knower/witness/acquaintance/one w ...विशेष्यनिघ्नवर्गः
विदुरपुंallविदुरः 3|1|30|2|2wise/knowing/skilled/intriguer/skilled i ...विशेष्यनिघ्नवर्गः
विदुरस्त्रीall 3|1|30|2|2wise/knowing/skilled/intriguer/skilled i ...विशेष्यनिघ्नवर्गः
विदुरनपुंallविदुरम् 3|1|30|2|2wise/knowing/skilled/intriguer/skilled i ...विशेष्यनिघ्नवर्गः
विन्दुपुंallविन्दुः 3|1|30|2|3drop/knowing/getting/finding/procuring/a ...विशेष्यनिघ्नवर्गः
विन्दुस्त्रीallविन्दुः 3|1|30|2|3drop/knowing/getting/finding/procuring/a ...विशेष्यनिघ्नवर्गः
विन्दुनपुंallविन्दु 3|1|30|2|3drop/knowing/getting/finding/procuring/a ...विशेष्यनिघ्नवर्गः
दृश्पुंallदृक् 3|3|217|2|2नानार्थवर्गः
दृश् (3)स्त्रीallदृक् 3|3|217|2|2eye/view/sightनानार्थवर्गः
[ak] नेत्रम् - eye/veil/river/guiding/leading/carriage/pipe-tube/numeral 2/conducting/kind of c ...
[ak] ज्ञानम् - eye/look/sight/vision/wisdom/regard/glance/theory/system/notion/opinion/attitude ...
दृश्नपुंallदृक् 3|3|217|2|2eye/view/sightनानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]ज्ञानम् eye/look/sight/vision/wisdom/regard/glance/theory/system/notion/opinion/attitude ... --[गुण-गुणी-भावः]--> ज्ञानशीलः
Response Time: 0.0335 s.