Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:बुभुक्षितः
Meaning (sk):
Meaning (en):hungry/ravenous/starving
Sloka:
3|1|20|1बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बुभुक्षितपुंallबुभुक्षितः 3|1|20|1|1hungry/ravenous/starvingविशेष्यनिघ्नवर्गः
बुभुक्षितस्त्रीall 3|1|20|1|1hungry/ravenous/starvingविशेष्यनिघ्नवर्गः
बुभुक्षितनपुंallबुभुक्षितम् 3|1|20|1|1hungry/ravenous/starvingविशेष्यनिघ्नवर्गः
क्षुधितपुंallक्षुधितः 3|1|20|1|2hungeredविशेष्यनिघ्नवर्गः
क्षुधितस्त्रीall 3|1|20|1|2hungeredविशेष्यनिघ्नवर्गः
क्षुधितनपुंallक्षुधितम् 3|1|20|1|2hungeredविशेष्यनिघ्नवर्गः
जिघत्सुपुंallजिघत्सुः 3|1|20|1|3hungry/desirous of consumingविशेष्यनिघ्नवर्गः
जिघत्सुस्त्रीallजिघत्सुः 3|1|20|1|3hungry/desirous of consumingविशेष्यनिघ्नवर्गः
जिघत्सुनपुंallजिघत्सु 3|1|20|1|3hungry/desirous of consumingविशेष्यनिघ्नवर्गः
अशनायितपुंallअशनायितः 3|1|20|1|4hungryविशेष्यनिघ्नवर्गः
अशनायितस्त्रीall 3|1|20|1|4hungryविशेष्यनिघ्नवर्गः
अशनायितनपुंallअशनायितम् 3|1|20|1|4hungryविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]बुभुक्षा hunger/appetite/wish to eat/desire of enjoying anything --[गुण-गुणी-भावः]--> बुभुक्षितः
[ak]भक्षणशीलः food/meal/eater/enjoyer/an eater/gourmand/voracious/gluttonous/one who eats/one ... --[परा_अपरासंबन्धः]--> बुभुक्षितः
Response Time: 0.0292 s.