Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:परतन्त्रः
Meaning (sk):
Meaning (en):obedient/dependent on/be slave of another/dependent on another/dependent on or subject to another
Sloka:
3|1|16|1परतन्त्रः पराधीनः परवान्नाथवानपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
परतन्त्रपुंallपरतन्त्रः 3|1|16|1|1obedient/dependent on/be slave of anothe ...विशेष्यनिघ्नवर्गः
परतन्त्रस्त्रीall 3|1|16|1|1obedient/dependent on/be slave of anothe ...विशेष्यनिघ्नवर्गः
परतन्त्रनपुंallपरतन्त्रम् 3|1|16|1|1obedient/dependent on/be slave of anothe ...विशेष्यनिघ्नवर्गः
पराधीनपुंallपराधीनः 3|1|16|1|2subjected/being slave to another/being d ...विशेष्यनिघ्नवर्गः
पराधीनस्त्रीall 3|1|16|1|2subjected/being slave to another/being d ...विशेष्यनिघ्नवर्गः
पराधीननपुंallपराधीनम् 3|1|16|1|2subjected/being slave to another/being d ...विशेष्यनिघ्नवर्गः
परवत्पुंallपरवान् 3|1|16|1|3helpless/obedient/destitute/dependant/su ...विशेष्यनिघ्नवर्गः
परवत्स्त्रीallपरवत् 3|1|16|1|3helpless/obedient/destitute/dependant/su ...विशेष्यनिघ्नवर्गः
परवत्नपुंallपरवत् 3|1|16|1|3helpless/obedient/destitute/dependant/su ...विशेष्यनिघ्नवर्गः
नाथवत्पुंallनाथवान् 3|1|16|1|4subject/dependant/having a protector or ...विशेष्यनिघ्नवर्गः
नाथवत्स्त्रीallनाथवत् 3|1|16|1|4subject/dependant/having a protector or ...विशेष्यनिघ्नवर्गः
नाथवत्नपुंallनाथवत् 3|1|16|1|4subject/dependant/having a protector or ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0340 s.