Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:सभाग्यः
Meaning (sk):None
Meaning (en):wise/virtuous/generous/fortunate/prosperous/cultivated/doing good actions
Sloka:
3|1|3|1सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सुकृतिन्पुंallसुकृती 3|1|3|1|1wise/virtuous/generous/fortunate/prosper ...विशेष्यनिघ्नवर्गः
सुकृतिन्स्त्रीall 3|1|3|1|1wise/virtuous/generous/fortunate/prosper ...विशेष्यनिघ्नवर्गः
सुकृतिन्नपुंallसुकृति 3|1|3|1|1wise/virtuous/generous/fortunate/prosper ...विशेष्यनिघ्नवर्गः
पुण्यवत्पुंallपुण्यवान् 3|1|3|1|2happy/honest/virtuous/righteous/auspicio ...विशेष्यनिघ्नवर्गः
पुण्यवत्स्त्रीallपुण्यवत् 3|1|3|1|2happy/honest/virtuous/righteous/auspicio ...विशेष्यनिघ्नवर्गः
पुण्यवत्नपुंallपुण्यवत् 3|1|3|1|2happy/honest/virtuous/righteous/auspicio ...विशेष्यनिघ्नवर्गः
धन्यपुंallधन्यः 3|1|3|1|3rich/good/happy/healthy/infidel/blessed/ ...विशेष्यनिघ्नवर्गः
धन्यस्त्रीall 3|1|3|1|3rich/good/happy/healthy/infidel/blessed/ ...विशेष्यनिघ्नवर्गः
धन्यनपुंallधन्यम् 3|1|3|1|3rich/good/happy/healthy/infidel/blessed/ ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0307 s.