Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:चोरः
Meaning (sk):None
Meaning (en):thief/usurper/thievish/plagiarist/captivator/the perfume coraka/dishonest or unfair dealer
Sloka:
2|10|24|2चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥
2|10|25|1प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चौरपुंallचौरः 2|10|24|2|1thief/usurper/thievish/plagiarist/captiv ...शूद्रवर्गः
एकागारिकपुंallएकागारिकः 2|10|24|2|2शूद्रवर्गः
स्तेनपुंallस्तेनः 2|10|24|2|3thief/robber/stealer/thieving/stealing/k ...शूद्रवर्गः
दस्यु (2)पुंallदस्युः 2|10|24|2|4dacoit/bandit/robber/brigand/barbarian/i ...शूद्रवर्गः
[ak] शत्रुः - enemy [foe , rival]
तस्करपुंallतस्करः 2|10|24|2|5ear/thief/raider/robber/stealer/myna tre ...शूद्रवर्गः
मोषकपुंallमोषकः 2|10|24|2|6stealerशूद्रवर्गः
प्रतिरोधिन्पुंallप्रतिरोधी 2|10|25|1|1thief/robber/hindering/obstructingशूद्रवर्गः
परास्कन्दिन्पुंallपरास्कन्दी 2|10|25|1|2thief/robber/assailing anotherशूद्रवर्गः
पाटच्चरपुंallपाटच्चरः 2|10|25|1|3thief/robberशूद्रवर्गः
मलिम्लुच (2)पुंallमलिम्लुचः 2|10|25|1|4imp/fire/wind/gnat/demon/thief/raider/ro ...शूद्रवर्गः
[vk] मशकः - मशकः इति किटविशेषः - Mosquito
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शूद्रः
--[उपजीव्य_उपजीवक_भावः]-->चोरकर्मः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
Response Time: 0.0345 s.