Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:चित्रकारादिः
Meaning (sk):None
Meaning (en):art/poet/science/horrible/architect of the gods/one who sings or praises
Sloka:
2|10|5|1कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कारु (3)पुंallकारुः 2|10|5|1|1art/poet/science/horrible/architect of t ...शूद्रवर्गः
[vk] इन्द्रः - देवराजः - Name of a god
[vk] भारुषः - Son of a Vaiśya Vrātya and an unmarried Vaiśya; identical with Kāru
शिल्पिन्पुंallशिल्पी 2|10|5|1|2artist/artisan/craftsman/artificer/fashi ...शूद्रवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शूद्रः
--[स्व_स्वामीसंबन्धः]-->कारुसङ्घे_मुख्यः
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
[ak]कारुभेदः king/best/chief/builder/governor/carpenter/principal/architect/charioteer/place- ... --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]कुम्भकारः potter/serpent/wild fowl --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]गृहादौ_लेपकारः mason --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]चर्मकारः cobbler/shoemaker/worker in leather --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]चित्रकारः painter or an actor/living by colours or by the stage --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]तक्षः carpenter --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]ताम्रकारः coppersmith --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]पटनिर्माता weaver/spider/weaving --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]मालाकारः florist/gardener/garland-maker --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]लोहकारकः --[परा_अपरासंबन्धः]--> चित्रकारादिः
[ak]स्वर्णकारः goldsmith/gold smith/gold-worker --[परा_अपरासंबन्धः]--> चित्रकारादिः
Response Time: 0.0305 s.