Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:पूर्णिमा
Meaning (sk):शुक्लपक्षस्य पञ्चदशमं दिनम्
Meaning (en):Fifteenth day of the first (Śukla) pakṣa
Sloka:
2|1|72|1पित्र्या तु पूर्णिमा चान्द्री चन्द्रमाता निरञ्जना।
2|1|72|2पूर्णा तु पूर्णमासी च पौर्णमासी च पूर्णिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पित्र्यास्त्रीallपित्र्या 2|1|72|1|1Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
पूर्णिमा (2)स्त्रीallपूर्णिमा 2|1|72|1|2Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] पूर्णिमा - full moon night/day of full moon/night or day of full moon
चान्द्री (2)स्त्रीallचान्द्री 2|1|72|1|3Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] ज्योत्स्ना - चन्द्रज्योतिः - Moonlight
चन्द्रमातृस्त्रीallचन्द्रमातृ 2|1|72|1|4Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
निरञ्जना (2)स्त्रीallनिरञ्जना 2|1|72|1|5Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] निरञ्जना - विष्णुशक्तिः - One of the nine viṣhṇus͘haktis
पूर्णास्त्रीallपूर्णा 2|1|72|2|1Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
पूर्णमासीस्त्रीallपूर्णमासी 2|1|72|2|2Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
पौर्णमासी (2)स्त्रीallपौर्णमासी 2|1|72|2|3Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] पूर्णिमा - full moon night/day of full moon/night or day of full moon
पूर्णिकास्त्रीallपूर्णिका 2|1|72|2|4Fifteenth day of the first (Śukla) pakṣaशुक्लपक्षस्य पञ्चदशमं दिनम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तिथिः
--[जातिः]-->कालः
Incoming Relations:
[vk]राका पूर्णचन्द्रयुक्ता शुक्लपक्षपूर्णिमा; पूर्णचन्द्रसहिता पूर्णिमा - Fifteenth day of the first (Śukla) pakṣa --[परा_अपरासंबन्धः]--> पूर्णिमा
Response Time: 0.0367 s.