Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:सुवर्णम्
Meaning (sk):
Meaning (en):gold/money/wealth/riches/yellow/bright/golden/property/red ochre/made of gold/brilliant in hue/kind of vegetable/of a good tribe or caste/sort of yellow sandal-wood/right pronunciation of sounds/of a good or beautiful colour/flower of Indian rose chestnut [Mesua Roxburghii - Bot.]
Sloka:
2|9|94|1स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्।
2|9|94|2तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्॥
2|9|95|1चामीकरं जातरूपं महारजतकाञ्चने।
2|9|95|2रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्॥
3|3|12|1शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।
3|3|76|2कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
3|3|79|2श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥
3|3|166|1स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः।
3|3|183|1स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वर्ण (2)नपुंallस्वर्णम् 2|9|94|1|1gold/kind of plant/kind of red chalkवैश्यवर्गः
[vk] सुवर्णम् - Gold
सुवर्ण (3)नपुंallसुवर्णम् 2|9|94|1|2gold/money/wealth/riches/yellow/bright/g ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
[ak] हेम्नोऽक्षमानः - gold/yellow/bright/golden/gold coin/thorn-apple/good colour/bitter gourd/kind of ...
कनक (2)नपुंallकनकम् 2|9|94|1|3goldवैश्यवर्गः
[vk] सुवर्णम् - Gold
हिरण्य (3)नपुंallहिरण्यम् 2|9|94|1|4gold/cowry/golden/substance/semen virile ...वैश्यवर्गः
[ak] द्रव्यम् - lac/gum/gold/stake/brass/money/resin/goods/stuff/wager/thing/object/wealth/liqui ...
[ak] घटिताघटितहेमरूप्यकम् - pod/hub/cup/egg/pail/oath/case/cask/vulva/store/cloud/sheath/pocket/vessel/treas ...
हेमन् (2)नपुंallहेम 2|9|94|1|5gold/water/winter/impulse/gold piece/tho ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
हाटक (2)नपुंallहाटकम् 2|9|94|1|6goldवैश्यवर्गः
[vk] सुवर्णम् - Gold
तपनीय (2)नपुंallतपनीयम् 2|9|94|2|1to be heated/to be suffered/gold purifie ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
शातकुम्भ (2)नपुंallशातकुम्भम् 2|9|94|2|2gold/goldenवैश्यवर्गः
[vk] सुवर्णम् - Gold
गाङ्गेय (2)नपुंallगाङगेयम् 2|9|94|2|3gold/being in or on the Ganges/coming fr ...वैश्यवर्गः
[ak] कशेरुः - gold/being in or on the Ganges/coming from or belonging or relating to the Gange ...
भर्मन् (2)नपुंallभर्म 2|9|94|2|4load/care/burden/support/maintenance/nou ...वैश्यवर्गः
[ak] वेतनम् - pay/hire/price/wages/silver/salary/payment/stipend/livelihood/subsistence/lease ...
कर्बुर (2)नपुंallकर्बुरम् 2|9|94|2|5gold/water/variegated/thorn-apple/of a s ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
चामीकर (2)नपुंallचामीकरम् 2|9|95|1|1goldवैश्यवर्गः
[vk] सुवर्णम् - Gold
जातरूप (2)नपुंallजातरूपम् 2|9|95|1|2gold/golden/splendid/brilliant/beautiful ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
महारजत (2)नपुंallमहारजतम् 2|9|95|1|3gold/turmericवैश्यवर्गः
[vk] सुवर्णम् - Gold
काञ्चन (2)नपुंallकाञ्चनम् 2|9|95|1|4gold/money/wealth/golden/property/filame ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
रुक्म (2)नपुंallरुक्मम् 2|9|95|2|1iron/gold/kind of lotion or wash for eye ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
कार्तस्वर (2)नपुंallकार्तस्वरम् 2|9|95|2|2gold/thorn-appleवैश्यवर्गः
[vk] सुवर्णम् - Gold
जाम्बूनद (2)नपुंallजाम्बूनदम् 2|9|95|2|3any gold/thorn-apple/golden ornament/gol ...वैश्यवर्गः
[vk] सुवर्णम् - Gold
अष्टापद (2)पुंallअष्टापदः 2|9|95|2|4dice/worm/spider/pin or bolt/mountain ka ...वैश्यवर्गः
[ak] शारीणामाधारपट्टः - dice/worm/spider/pin or bolt/mountain kailAsa/having eight legs/wild sort of jas ...
अष्टापद (2)नपुंallअष्टापदम् 2|9|95|2|4dice/worm/spider/pin or bolt/mountain ka ...वैश्यवर्गः
[ak] शारीणामाधारपट्टः - dice/worm/spider/pin or bolt/mountain kailAsa/having eight legs/wild sort of jas ...
गैरिक (4)नपुंallगैरिकम् 3|3|12|1|2gold/haematite/red chalkनानार्थवर्गः
[vk] गैरिकम् - पीतधातु - Yellow chalk
[vk] सुवर्णम् - Gold
[ak] धातुविशेषः - class of ascetics
कलधौत (2)नपुंallकलधौतम् 3|3|76|2|1golden/bullion/gold and silverनानार्थवर्गः
[ak] रूप्यकम् - golden/bullion/gold and silver
रजत (5)नपुंallरजतम् 3|3|79|2|2gold/ivory/blood/silver/silvery/whitish/ ...नानार्थवर्गः
[vk] रजतम् - Silver
[ak] रजतम् - gold/ivory/blood/silver/silvery/whitish/asterism/pearl ornament/made of silver/s ...
[ak] शुक्लवर्णयुक्तः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
[ak] रूप्यकम् - golden/bullion/gold and silver
रै (2)पुंallराः 3|3|166|1|1noise/sound/goods/barking/possessionनानार्थवर्गः
[ak] द्रव्यम् - lac/gum/gold/stake/brass/money/resin/goods/stuff/wager/thing/object/wealth/liqui ...
भूरि (3)पुंallभूरिः 3|3|183|1|1many/much/great/mighty/strong/numerous/a ...नानार्थवर्गः
[vk] सुवर्णम् - Gold
[ak] बहुलम् - many/fire/much/wide/dense/thick/a lot/large/ample/black/broad/copious/numerous/a ...
चन्द्र (5)पुंallचन्द्रः 3|3|183|1|2moon/water/camphor/shining/number one/gl ...नानार्थवर्गः
[vk] चन्द्रः - शशी - Moon
[vk] कम्पिल्लाः - Sunda Rocani; Tamil Cirukampillu; Name of a plant
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] रोचनी - realgar/red arsenic/particular yellow pigment
Outgoing Relations:
--[परा_अपरासंबन्धः]-->धातुविशेषः
--[जातिः]-->धातुः
Incoming Relations:
[ak]अलङ्कारस्वर्णम् None --[परा_अपरासंबन्धः]--> सुवर्णम्
[ak]स्वर्णकारः goldsmith/gold smith/gold-worker --[उपजीव्य_उपजीवक_भावः]--> सुवर्णम्
Response Time: 0.0848 s.