Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:तिथिः
Meaning (sk):चन्द्रकलाक्रियोपलक्षितः कालः
Meaning (en):A lunar day
Sloka:
2|1|69|2तिथिर्न षण् कर्मवाटी प्रतिपत्त्वेकपक्षतिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तिथि (2)पुंallतिथिः 2|1|69|2|1A lunar dayचन्द्रकलाक्रियोपलक्षितः कालःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] तिथिः - date [Com.]
तिथि (2)स्त्रीallतिथिः 2|1|69|2|1A lunar dayचन्द्रकलाक्रियोपलक्षितः कालःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] तिथिः - date [Com.]
कर्मवाटीस्त्रीallकर्मवाटी 2|1|69|2|2A lunar dayचन्द्रकलाक्रियोपलक्षितः कालःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->दिवसः
--[जातिः]-->कालः
Incoming Relations:
[vk]अणिः वर्धमानः तिथिः - Paksa in which the tithi become longer --[परा_अपरासंबन्धः]--> तिथिः
[vk]अमावासी कृष्णपक्षान्ततिथिः - Fifteenth day of the second krishna pakṣa --[परा_अपरासंबन्धः]--> तिथिः
[vk]चतुर्दशी चतुर्दशीतिथिः - Fourteenth day of a paksa --[परा_अपरासंबन्धः]--> तिथिः
[vk]द्वितीया द्वितीयातिथिः - Second day of a paksa --[परा_अपरासंबन्धः]--> तिथिः
[vk]पञ्चदशी पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिः - Fifteenth day of both pakṣas --[परा_अपरासंबन्धः]--> तिथिः
[vk]पूर्णिमा शुक्लपक्षस्य पञ्चदशमं दिनम् - Fifteenth day of the first (Śukla) pakṣa --[परा_अपरासंबन्धः]--> तिथिः
[vk]प्रतिपद् पर्वसन्धिः - The first day of a paksa --[परा_अपरासंबन्धः]--> तिथिः
[vk]रिक्तः क्षीयमाणप्रायः तिथिः; क्षीणतिथिः - Paksa in which the tithi become shorter --[परा_अपरासंबन्धः]--> तिथिः
Response Time: 0.0314 s.