Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:मरीचम्
Meaning (sk):
Meaning (en):black pepper
Sloka:
2|9|35|2तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्॥
2|9|36|1मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वेल्लजनपुंallवेल्लजम् 2|9|35|2|4black pepperवैश्यवर्गः
मरीचनपुंallमरीचम् 2|9|36|1|1black pepperवैश्यवर्गः
कोलक (2)नपुंallकोलकम् 2|9|36|1|2black pepper/kind of perfumeवैश्यवर्गः
कृष्णनपुंallकृष्णम् 2|9|36|1|3evil/dark/black/wicked/darkness/dark-blu ...वैश्यवर्गः
औषणनपुंallऔषणम् 2|9|36|1|4वैश्यवर्गः
धर्मपत्तननपुंallधर्मपत्तनम् 2|9|36|1|5pepper/city of the lawवैश्यवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->हरिद्रासर्षपमरीचादिचूर्णम्
--[उपाधि]-->प्राकृतिकखाद्यम्
Incoming Relations:
Response Time: 0.0287 s.