Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अन्तर्धिः
Meaning (sk):अन्तर्धानम्
Meaning (en):Disappearance
Sloka:
2|1|63|2छदो व्यवधिरन्तर्धिर्वरणं चापवारणम्॥
2|1|64|1अपिधानतिरोधानपिधानाच्छादनानि च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
छद (5)पुंallछदः 2|1|63|2|1Coveringअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
अन्तर्धि (2)पुंallअन्तर्धिः 2|1|63|2|2Disappearanceअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
वरणनपुंallवरणम् 2|1|63|2|3Coveringअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
अपवारण (2)नपुंallअपवारणम् 2|1|63|2|4Covering disappearanceअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
अपिधान (2)नपुंallअपिधानम् 2|1|64|1|1Coveringअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
तिरोधान (2)नपुंallतिरोधानम् 2|1|64|1|2Covering; disappearanceअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
पिधान (2)नपुंallपिधानम् 2|1|64|1|3Coveringअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
आच्छादन (4)नपुंallआच्छादनम् 2|1|64|1|4Coveringअन्तर्धानम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->क्रिया
Incoming Relations:
Response Time: 0.0384 s.