Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वारत्रयकृष्टक्षेत्रम्
Meaning (sk):None
Meaning (en):thrice ploughed
Sloka:
2|9|9|1त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
त्रिगुणाकृतपुंallत्रिगुणाकृतः 2|9|9|1|1वैश्यवर्गः
त्रिगुणाकृतस्त्रीall 2|9|9|1|1वैश्यवर्गः
त्रिगुणाकृतनपुंallत्रिगुणाकृतम् 2|9|9|1|1वैश्यवर्गः
तृतीयाकृतपुंallतृतीयाकृतः 2|9|9|1|2वैश्यवर्गः
तृतीयाकृतस्त्रीall 2|9|9|1|2वैश्यवर्गः
तृतीयाकृतनपुंallतृतीयाकृतम् 2|9|9|1|2वैश्यवर्गः
त्रिहल्यपुंallत्रिहल्यः 2|9|9|1|3वैश्यवर्गः
त्रिहल्यस्त्रीall 2|9|9|1|3वैश्यवर्गः
त्रिहल्यनपुंallत्रिहल्यम् 2|9|9|1|3वैश्यवर्गः
त्रिसीत्यपुंallत्रिसीत्यः 2|9|9|1|4thrice ploughedवैश्यवर्गः
त्रिसीत्यस्त्रीall 2|9|9|1|4thrice ploughedवैश्यवर्गः
त्रिसीत्यनपुंallत्रिसीत्यम् 2|9|9|1|4thrice ploughedवैश्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्षेत्रम्
--[जातिः]-->पृथ्वी
Incoming Relations:
Response Time: 0.0376 s.