Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:शूरः
Meaning (sk):
Meaning (en):hero/daring/warlike/brave man/warrior for good
Sloka:
2|8|77|1शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः।
3|3|128|1हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शूरपुंallशूरः 2|8|77|1|1hero/daring/warlike/brave man/warrior fo ...क्षत्रियवर्गः
वीर (3)पुंallवीरः 2|8|77|1|2man/son/fire/hero/brave/chief/adept/acto ...क्षत्रियवर्गः
विक्रान्तपुंallविक्रान्तः 2|8|77|1|3lion/bold/mighty/strong/warlike/warrior/ ...क्षत्रियवर्गः
तरस्विन् (3)पुंallतरस्वी 3|3|128|1|3wind/ziva/hero/bold/quick/garuDa/falcon/ ...नानार्थवर्गः
तरस्विन् (2)स्त्रीall 3|3|128|1|3wind/ziva/hero/bold/quick/garuDa/falcon/ ...नानार्थवर्गः
तरस्विन् (2)नपुंallतरस्वि 3|3|128|1|3wind/ziva/hero/bold/quick/garuDa/falcon/ ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->योद्धा
--[जन्य_जनकसंबन्धः]-->वीरस्य_माता
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]वीरस्य_भार्या wife of a hero --[अवयव_अवयवीसंबन्धः]--> शूरः
[ak]वीरस्य_भार्या wife of a hero --[पति_पत्नीसंबन्धः]--> शूरः
Response Time: 0.0285 s.