Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:आयुधजीविः
Meaning (sk):None
Meaning (en):soldier
Sloka:
2|8|67|2शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शस्त्राजीवपुंallशस्त्राजीवः 2|8|67|2|1soldierक्षत्रियवर्गः
काण्डपृष्ठपुंallकाण्डपृष्ठः 2|8|67|2|2soldier/arrow-backed/husband of a courte ...क्षत्रियवर्गः
आयुधीयपुंallआयुधीयः 2|8|67|2|3soldier/warrior/relating to or living by ...क्षत्रियवर्गः
आयुधिकपुंallआयुधिकः 2|8|67|2|4soldier/warrior/relating to arms/living ...क्षत्रियवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सेना
--[परा_अपरासंबन्धः]-->योद्धा
--[स्व_स्वामीसंबन्धः]-->सैन्याधिपतिः
--[उपजीव्य_उपजीवक_भावः]-->आयुधम्
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
Response Time: 0.0310 s.