Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:परिहितकवचः
Meaning (sk):None
Meaning (en):cast/let go/put on/dressed/put off/shot off/left off/undressed/accoutred/discharged
Sloka:
2|8|65|1आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आमुक्तपुंallआमुक्तः 2|8|65|1|1cast/let go/put on/dressed/put off/shot ...क्षत्रियवर्गः
आमुक्तस्त्रीall 2|8|65|1|1cast/let go/put on/dressed/put off/shot ...क्षत्रियवर्गः
आमुक्तनपुंallआमुक्तम् 2|8|65|1|1cast/let go/put on/dressed/put off/shot ...क्षत्रियवर्गः
प्रतिमुक्तपुंallप्रतिमुक्तः 2|8|65|1|2tied/bound/flung/put on/hurled/applied/r ...क्षत्रियवर्गः
प्रतिमुक्तस्त्रीall 2|8|65|1|2tied/bound/flung/put on/hurled/applied/r ...क्षत्रियवर्गः
प्रतिमुक्तनपुंallप्रतिमुक्तम् 2|8|65|1|2tied/bound/flung/put on/hurled/applied/r ...क्षत्रियवर्गः
पिनद्धपुंallपिनद्धः 2|8|65|1|3armed/covered/dressed/wrapped/fastened/t ...क्षत्रियवर्गः
पिनद्धस्त्रीall 2|8|65|1|3armed/covered/dressed/wrapped/fastened/t ...क्षत्रियवर्गः
पिनद्धनपुंallपिनद्धम् 2|8|65|1|3armed/covered/dressed/wrapped/fastened/t ...क्षत्रियवर्गः
अपिनद्धपुंallअपिनद्धः 2|8|65|1|4closed/concealedक्षत्रियवर्गः
अपिनद्धस्त्रीall 2|8|65|1|4closed/concealedक्षत्रियवर्गः
अपिनद्धनपुंallअपिनद्धम् 2|8|65|1|4closed/concealedक्षत्रियवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->योद्धा
--[परा_अपरासंबन्धः]-->योद्धा
--[उपाधि]-->वस्त्रम्
Incoming Relations:
Response Time: 0.0300 s.