Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:सैन्याधिपतिः
Meaning (sk):None
Meaning (en):chief/general/commander/leader of an army
Sloka:
2|8|62|2परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सेनानी (3)पुंallसेनानी 2|8|62|2|3chief/general/commander/leader of an arm ...क्षत्रियवर्गः
[vk] कार्तिकेयः - शिवपुत्रः - स्कन्दः - Epithet of Subrahmaṇya
[ak] कार्तिकेयः -
वाहिनीपतिपुंallवाहिनीपतिः 2|8|62|2|4general/lord of rivers/chief of an armyक्षत्रियवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सेना
--[परा_अपरासंबन्धः]-->योद्धा
--[स्व_स्वामीसंबन्धः]-->राजा
--[उपजीव्य_उपजीवक_भावः]-->सेना
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]आयुधजीविः soldier --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]कुन्तायुधिः spearman/soldier armed with a spear --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]खड्गधारिः armed with a sword --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]धनुर्धरः archer/sign of the zodiac Sagittarius --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]धृतकवचः near/girt/bound/armed/ready/mailed/prepared/equipped/pervading/bordering/accoutr ... --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]धृतकवचगणः multitude of men in armour --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]ध्वजधारिः flag/chariot/adorned with flags/furnished with sails/having or bearing a flag/en ... --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]पदातिः peon/footman/pedestrian/pawn [chess]/foot-soldier/going or being on foot --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]पदातिसमूहः body or troop of infantry --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]पर्श्वधहेतिकः armed with an axe --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]प्रासायुधिः spearman/armed with a dart or javelin --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]फलकधारकः made of leather/covered with a hide/dessert banana [Musa Sapientum - Bot.] --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]बाणधारिः an archer/armed with arrows --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]यष्टिहेतिकः armed with a stick or club --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]शक्त्यायुधधारिः lancer/speared/spearman/spearing/belonging or relating to a spear --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]सन्नाहः armour/body-guard --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]सहायकः companion or follower --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]सेना dart/army/spear/missile/armament/small army/armed force/battle-array/any drilled ... --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
[ak]हस्त्यश्वरथपादातसेना division of an army/component part of an army --[स्व_स्वामीसंबन्धः]--> सैन्याधिपतिः
Response Time: 0.0339 s.