Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:योद्धा
Meaning (sk):
Meaning (en):soldier/fighter/warrior
Sloka:
2|8|61|1भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भट (2)पुंallभटः 2|8|61|1|1slave/soldier/warrior/servant/humpback/m ...क्षत्रियवर्गः
[vk] भटः - Person whose father is a Brāhman and whose mother is a Naṭi
योधपुंallयोधः 2|8|61|1|2war/battle/soldier/fighter/warrior/kind ...क्षत्रियवर्गः
योद्धृपुंallयोद्धा 2|8|61|1|3soldier/fighter/warriorक्षत्रियवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सेना
--[परा_अपरासंबन्धः]-->मनुष्यः
--[स्व_स्वामीसंबन्धः]-->राजा
--[उपजीव्य_उपजीवक_भावः]-->युद्धम्
--[जातिः]-->मनुष्यः
--[उपाधि]-->वृत्तिः
Incoming Relations:
[ak]अग्रेसरः best/preceding/going in front --[परा_अपरासंबन्धः]--> योद्धा
[ak]अतिगमनशीलः going far --[परा_अपरासंबन्धः]--> योद्धा
[ak]अतिवेगगमनशीलः runner/running swiftly/class of animals --[परा_अपरासंबन्धः]--> योद्धा
[ak]आयुधजीविः soldier --[परा_अपरासंबन्धः]--> योद्धा
[ak]कुन्तायुधिः spearman/soldier armed with a spear --[परा_अपरासंबन्धः]--> योद्धा
[ak]खड्गधारिः armed with a sword --[परा_अपरासंबन्धः]--> योद्धा
[ak]चोलकादिसन्नाहः mail/husk/cloak/cloth/shell/cover/armour/bodice/cuirass/corselet/envelope/disgui ... --[अवयव_अवयवीसंबन्धः]--> योद्धा
[ak]जङ्घाजीविः camel/courier/swift of foot/kind of antelope/relating or belonging to the leg --[परा_अपरासंबन्धः]--> योद्धा
[ak]जयशीलः winner/gaining/triumphant/victorious --[परा_अपरासंबन्धः]--> योद्धा
[ak]जेता winner/gaining/triumphant/victorious --[परा_अपरासंबन्धः]--> योद्धा
[ak]जेतुं_योग्यः to be conquered --[परा_अपरासंबन्धः]--> योद्धा
[ak]जेतुं_शक्यः to be conquered or gained --[परा_अपरासंबन्धः]--> योद्धा
[ak]ज्याघातवारणः sinew/chord/Iguana/leathern fence wound round the left arm to prevent injury fro ... --[अवयव_अवयवीसंबन्धः]--> योद्धा
[ak]त्वरितवन्मात्रः wind/ziva/hero/bold/quick/garuDa/falcon/runner/courier/violent/energetic --[परा_अपरासंबन्धः]--> योद्धा
[ak]दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः having some redundant member or members --[अवयव_अवयवीसंबन्धः]--> योद्धा
[ak]धनुर्धरः archer/sign of the zodiac Sagittarius --[परा_अपरासंबन्धः]--> योद्धा
[ak]धृतकवचः near/girt/bound/armed/ready/mailed/prepared/equipped/pervading/bordering/accoutr ... --[परा_अपरासंबन्धः]--> योद्धा
[ak]ध्वजधारिः flag/chariot/adorned with flags/furnished with sails/having or bearing a flag/en ... --[परा_अपरासंबन्धः]--> योद्धा
[ak]परिहितकवचः cast/let go/put on/dressed/put off/shot off/left off/undressed/accoutred/dischar ... --[अवयव_अवयवीसंबन्धः]--> योद्धा
[ak]परिहितकवचः cast/let go/put on/dressed/put off/shot off/left off/undressed/accoutred/dischar ... --[परा_अपरासंबन्धः]--> योद्धा
[ak]पर्श्वधहेतिकः armed with an axe --[परा_अपरासंबन्धः]--> योद्धा
[ak]प्रासायुधिः spearman/armed with a dart or javelin --[परा_अपरासंबन्धः]--> योद्धा
[ak]फलकधारकः made of leather/covered with a hide/dessert banana [Musa Sapientum - Bot.] --[परा_अपरासंबन्धः]--> योद्धा
[ak]बलातिशयवान् great/mighty/strong/powerful --[परा_अपरासंबन्धः]--> योद्धा
[ak]बाणधारिः an archer/armed with arrows --[परा_अपरासंबन्धः]--> योद्धा
[ak]यथेष्टं_गमनशिलः kAma --[परा_अपरासंबन्धः]--> योद्धा
[ak]यष्टिहेतिकः armed with a stick or club --[परा_अपरासंबन्धः]--> योद्धा
[ak]युद्धकुशलः hero/martial/warlike/great warrior/relating to war or battle --[परा_अपरासंबन्धः]--> योद्धा
[ak]रथारूढयोद्धा driver/kSatriya/charioteer/carried in chariot/consisting of chariot/accustomed t ... --[परा_अपरासंबन्धः]--> योद्धा
[ak]लक्ष्यश्चुतसायकः archer whose arrows miss the mark --[परा_अपरासंबन्धः]--> योद्धा
[ak]विपुलोरः strong/full-breasted/broad-chested --[परा_अपरासंबन्धः]--> योद्धा
[ak]शक्त्यायुधधारिः lancer/speared/spearman/spearing/belonging or relating to a spear --[परा_अपरासंबन्धः]--> योद्धा
[ak]शनैर्गमनशीलः spy/low/slow/dull/deep/bent/wide/lazy/tardy/silly/large/bulky/fruit/broad/hollow ... --[परा_अपरासंबन्धः]--> योद्धा
[ak]शिरस्त्राणः top/head/skull/title/heading/verdict/sentence/judgement/cap or helmet/top of any ... --[अवयव_अवयवीसंबन्धः]--> योद्धा
[ak]शूरः hero/daring/warlike/brave man/warrior for good --[परा_अपरासंबन्धः]--> योद्धा
[ak]सन्नाहः armour/body-guard --[अवयव_अवयवीसंबन्धः]--> योद्धा
[ak]सम्यक्कृतशराभ्यासः skilled/dexterous/one who has exercised his hands --[परा_अपरासंबन्धः]--> योद्धा
[ak]ससामर्थ्यम्_शत्रूणां_सम्मुखं_गतः advancing against or attacking --[परा_अपरासंबन्धः]--> योद्धा
[ak]सहस्रभटनेता infinite/thousand fold/exceedingly numerous/relating or belonging to a thousand/ ... --[परा_अपरासंबन्धः]--> योद्धा
[ak]सहायकः companion or follower --[परा_अपरासंबन्धः]--> योद्धा
[ak]सहायकः companion or follower --[अन्यसंबन्धाः]--> योद्धा
[ak]सेनानियन्तः being on the horizon/guard posted in a circle --[परा_अपरासंबन्धः]--> योद्धा
[ak]सेनायां_समवेतः guard/soldier/sentinel/belonging to or proceeding from an army --[परा_अपरासंबन्धः]--> योद्धा
[ak]सेनारक्षकः guard/sentinel/army-protector --[परा_अपरासंबन्धः]--> योद्धा
[ak]सैन्याधिपतिः chief/general/commander/leader of an army --[परा_अपरासंबन्धः]--> योद्धा
Response Time: 0.0396 s.