Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:हस्तिः
Meaning (sk):None
Meaning (en):tusked/mountain/elephant
Sloka:
2|8|34|1दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः।
2|8|34|2मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥
2|8|35|1इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः।
3|3|21|2गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
3|3|52|2करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥
3|3|194|1द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दन्तिन्पुंallदन्ती 2|8|34|1|1tusked/mountain/elephantक्षत्रियवर्गः
दन्तावलपुंallदन्तावलः 2|8|34|1|2tusked/elephantक्षत्रियवर्गः
हस्तिन्पुंallहस्ती 2|8|34|1|3elephant/having hands/kind of plant/havi ...क्षत्रियवर्गः
द्विरदपुंallद्विरदः 2|8|34|1|42-tusked/elephantक्षत्रियवर्गः
अनेकपपुंallअनेकपः 2|8|34|1|5an elephant/drinking oftener than onceक्षत्रियवर्गः
द्विपपुंallद्विपः 2|8|34|1|6elephant/Indian rose chestnut [Mesua Rox ...क्षत्रियवर्गः
मतङ्गजपुंallमतङगजः 2|8|34|2|1elephantक्षत्रियवर्गः
गज (3)पुंallगजः 2|8|34|2|2elephant/number eight/kind of measure/me ...क्षत्रियवर्गः
[ak] नागाः - snake/cloud/cobra/snaky/shark/cruel man/serpentine/elephantine/elephant etc/serp ...
नाग (3)पुंallनागः 2|8|34|2|3snake/cloud/cobra/snaky/shark/cruel man/ ...क्षत्रियवर्गः
[ak] नागाः - snake/cloud/cobra/snaky/shark/cruel man/serpentine/elephantine/elephant etc/serp ...
[ak] सीसकम् -
कुञ्जरपुंallकुञ्जरः 2|8|34|2|4elephant/kind of step/number eight/kind ...क्षत्रियवर्गः
वारण (2)पुंallवारणः 2|8|34|2|5shy/wild/mail/armour/opposing/elephant/f ...क्षत्रियवर्गः
[vk] इन्द्रः - देवराजः - Name of a god
करिन्पुंallकरी 2|8|34|2|6doing/elephant/effecting on/having a tr ...क्षत्रियवर्गः
इभपुंallइभः 2|8|35|1|1family/fearless/servants/elephant/househ ...क्षत्रियवर्गः
स्तम्बेरमपुंallस्तम्बेरमः 2|8|35|1|2elephant/delighting in clumps of high gr ...क्षत्रियवर्गः
पद्मिन्पुंallपद्मी 2|8|35|1|3spotted/elephant/possessing lotusesक्षत्रियवर्गः
गज (3)पुंallगजः 3|3|21|2|1elephant/number eight/kind of measure/me ...नानार्थवर्गः
[ak] नागाः - snake/cloud/cobra/snaky/shark/cruel man/serpentine/elephantine/elephant etc/serp ...
करेणुपुंallकरेणुः 3|3|52|2|1Dinner plate or karnikara tree [Pterospe ...नानार्थवर्गः
पीलु (5)पुंallपीलुः 3|3|194|1|1atom/worm/arrow/flower/elephant/piece of ...नानार्थवर्गः
[vk] पीलुः - Careya arborea; Tamil Ūvakkāy
[ak] पुष्पम् - flower/blossom/blooming/gallantry/expanding/politeness/menstrual flux/kind of pe ...
[ak] पीलुः - atom/worm/arrow/flower/elephant/piece of bone/group of palm trees or the stem of ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->सेना
--[परा_अपरासंबन्धः]-->पशुः
--[स्व_स्वामीसंबन्धः]-->हस्तिपकः
--[जातिः]-->स्तनपायी
Incoming Relations:
[ak]अग्रभागः part of a tooth/fore-part of an elephant's head --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]अन्तर्मदहस्तिः dove/furious/ruttish/intoxicated/elephant in rut/excited by drink/excited by pas ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]आग्नेयदिग्गजः tiger/white/kind of bird/kind of leprosy/species of rice/kind of serpent/kind of ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]इन्द्रहस्तिः orange tree/orange [tree]/species of elephant/produced from the ocean/name of In ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]इभदन्तः top/peak/tusk/point/claws/nipple/summit/discharging/sword or knife/tip of the br ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]ईशानदिग्गजः honest/lovely/handsome/elephant/having beautiful face/having beautiful trunk/hav ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]उत्तरदिग्गजः emperor/universal monarch/cosmopolitan [Econ.]/comprising the whole world/known ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]करिपोतः young camel/young elephant/black Datura plant [Datura Fastuosa - Bot.] --[जन्य_जनकसंबन्धः]--> हस्तिः
[ak]करिपोतः young camel/young elephant/black Datura plant [Datura Fastuosa - Bot.] --[परा_अपरासंबन्धः]--> हस्तिः
[ak]करिहस्तः pen/bawd/chalk/centre/earring/ear ring/small brush/central point/middle finger/k ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजकर्णमूलम् summit/see cUlaka/cock's comb/top of a column/root of an elephant's ear/hinting ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजकुम्भाधोभागः middle of an elephant's face --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजगण्डः bone/hero/boil/side/spot/best/mark/chief/cheek/joint/bubble/pimple/pledge/bladde ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजजङ्घापरोभागः None --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजजङ्घापूर्वभागः body/limb/instrument of moving/forequarter of an elephant/limb or member of the ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजतोदनदण्डः goad with a bamboo handle --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजनेत्रगोलकम् weapon/dart or arrow/painter's brush/elephant's eyeball --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजपार्श्वभागः side-portion/side or flank [of an elephant] --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजपृष्टवर्ती_चित्रकम्बलः bed/sheet/bed sheet/topping [gastr.]/spread [on bread, gastr.] --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजबन्धनशाला water --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजबन्धनस्तम्भः tie/tying/fetter/binding/rope or string/rope that ties him/post to which an elep ... --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजमध्यबन्धनचर्मरज्जुः elephant's leathern girth --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजमस्तकौ jar/ewer/bully/pitcher/water-pot/small water-jar/measure of grain/flash or fancy ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजमुखादिस्थबिन्दुसमूहः particular posture in sitting/crape ginger or Variegated ginger [Costus Speciosu ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजललाटम् nature/drought/obstacle/restraint/impediment/herd of elephants/form of knowledge ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजशृङ्खला fetter/man's belt/measuring chain --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजसज्जीकरणम् act/deed/idea/form/plan/work/shape/image/fixing/making/fiction/practice/settling ... --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजस्कन्धदेशः seat/place/stool/posture/halting/abiding/sitting/stopping/dwelling/encamping/sit ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गजाङ्कुशः None --[अन्यसंबन्धाः]--> हस्तिः
[ak]गजापाङ्गदेशः exit/issue/death/departure/going out/decamping/foot-rope/setting out/going forth ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]गतमतगजः elephant out of rut --[परा_अपरासंबन्धः]--> हस्तिः
[ak]दक्षिणदिग्गजः mare/bent/dwarf/short/small/minute/dwarfish/inclined/dwarfish bull/sort of woman ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]नैरृतदिग्गजः camphor --[परा_अपरासंबन्धः]--> हस्तिः
[ak]पश्चिमदिग्गजः lizard [domestic]/kind of domestic lizard --[परा_अपरासंबन्धः]--> हस्तिः
[ak]पूर्वदिग्गजः orange tree/orange [tree]/species of elephant/produced from the ocean/name of In ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]मत्तगजः cleft/blown/broken/opened/exuding/altered/pierced/depressed/disfigured/interrupt ... --[परा_अपरासंबन्धः]--> हस्तिः
[ak]मदजलम् lust/pride/rapture/passion/hilarity/insolence/excitement/jaggedness/inspiration/ ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]मदजलम् lust/pride/rapture/passion/hilarity/insolence/excitement/jaggedness/inspiration/ ... --[गुण-गुणी-भावः]--> हस्तिः
[ak]यूथमुख्यहस्तिः lord or leader of a herd or band or troop --[परा_अपरासंबन्धः]--> हस्तिः
[ak]वायव्यदिग्गजः flower-toothed --[परा_अपरासंबन्धः]--> हस्तिः
[ak]वाहित्थाधोभागदन्तमध्यम् idol/image/model/weight/module/picture/pattern/likeness/adversary/comparison/sim ... --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]हस्तिगर्जनम् grown/cherished/nourished/increased/strengthened/roar or noise made by elephants --[अवयव_अवयवीसंबन्धः]--> हस्तिः
[ak]हस्तिनी female elephant/elephant [female] --[पति_पत्नीसंबन्धः]--> हस्तिः
[ak]हस्तिपकः mahout/elephant/elephant driver --[अन्यसंबन्धाः]--> हस्तिः
[ak]हस्तिपकः mahout/elephant/elephant driver --[उपजीव्य_उपजीवक_भावः]--> हस्तिः
Response Time: 0.0377 s.