Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:आज्ञा
Meaning (sk):
Meaning (en):order/command/authority/permission/unlimited power
Sloka:
2|8|25|2अववादस्तु निर्देशो निदेशः शासनं च सः॥
2|8|26|1शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः।
3|3|180|1निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः।
3|3|207|2अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अववादपुंallअववादः 2|8|25|2|1order/trust/command/teaching/confidence/ ...क्षत्रियवर्गः
निर्देशपुंallनिर्देशः 2|8|25|2|2order/advice/command/details/vicinity/di ...क्षत्रियवर्गः
निदेशपुंallनिदेशः 2|8|25|2|3talk/order/command/guidance/vicinity/dir ...क्षत्रियवर्गः
शासननपुंallशासनम् 2|8|25|2|4deed/rule/grant/order/edict/decree/messa ...क्षत्रियवर्गः
शिष्टिस्त्रीallशिष्टिः 2|8|26|1|1aid/help/order/command/direction/punishm ...क्षत्रियवर्गः
आज्ञास्त्रीallआज्ञा 2|8|26|1|2order/command/authority/permission/unlim ...क्षत्रियवर्गः
शास्त्र (2)नपुंallशास्त्रम् 3|3|180|1|1art/book/rule/order/theory/manual/advice ...नानार्थवर्गः
[ak] ग्रन्थम् - art/book/rule/order/theory/manual/advice/science/command/precept/treatise/teachi ...
हव (5)पुंallहवः 3|3|207|2|2call/order/command/calling/sacrifice/dir ...नानार्थवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
[vk] आह्वानम् - Calling
[ak] आह्वानम् - name/calling/challenge/invitation/appellation/legal summons/call or summons/call ...
[ak] यज्ञः - fire/prayer/praise/worship/devotion/offering/sacrifice/worshipper/act of worship ...
Outgoing Relations:
--[जातिः]-->शब्दः
Incoming Relations:
Response Time: 0.0350 s.