Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:नीतिः
Meaning (sk):None
Meaning (en):fitness/propriety/non-deviation
Sloka:
2|8|24|1अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्।
3|2|9|1ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ।
3|3|139|1धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अभ्रेषपुंallअभ्रेषः 2|8|24|1|1fitness/propriety/non-deviationक्षत्रियवर्गः
न्यायपुंallन्यायः 2|8|24|1|2law/rule/plan/model/axiom/method/system/ ...क्षत्रियवर्गः
कल्प (6)पुंallकल्पः 2|8|24|1|3age/fit/law/mode/idea/able/rule/form/epo ...क्षत्रियवर्गः
देशरूपनपुंallदेशरूपम् 2|8|24|1|4fitness/propriety/conformity with placeक्षत्रियवर्गः
समञ्जसनपुंallसमञ्जसम् 2|8|24|1|5fit/good/truth/sound/right/proper/fitnes ...क्षत्रियवर्गः
नयपुंallनयः 3|2|9|1|3fit/plan/maxim/right/guide/method/reason ...सङ्कीर्णवर्गः
नायपुंallनायः 3|2|9|1|4guide/means/policy/leader/guidance/direc ...सङ्कीर्णवर्गः
धर्म (8)पुंallधर्मः 3|3|139|1|1bow/law/duty/mark/usage/right/thing/cust ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->मानसिकभावः
Incoming Relations:
Response Time: 0.0306 s.