Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:क्षत्रियः
Meaning (sk):
Meaning (en):red horse/governing/endowed with sovereignty/member of the Kshatriya caste/warrior caste [king, soldiers, etc]/member of the military or reigning order
Sloka:
2|8|1|1मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्।
3|3|111|2इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
3|3|137|1क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मूर्धाभिषिक्त (2)पुंallमूर्धाभिषिक्तः 2|8|1|1|1minister/anointed/universally/consecrate ...क्षत्रियवर्गः
[ak] राजा - king/chief/yakSa/prince/kSatriya/guidance/sovereign/government/man of the royal ...
राजन्यपुंallराजन्यः 2|8|1|1|2royal/kingly/princely/royal personage/ki ...क्षत्रियवर्गः
बाहुजपुंallबाहुजः 2|8|1|1|3parrot/arm-born/kSatriya/sesamum growing ...क्षत्रियवर्गः
क्षत्रिय (2)पुंallक्षत्रियः 2|8|1|1|4red horse/governing/endowed with soverei ...क्षत्रियवर्गः
[vk] क्षत्रियः - Name of the second caste
विराज्पुंallविराट् 2|8|1|1|5body/ruler/warrior/splendid/vedAntas/sov ...क्षत्रियवर्गः
राजन् (3)पुंallराजा 3|3|111|2|2king/chief/yakSa/prince/kSatriya/guidanc ...नानार्थवर्गः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] राजा - king/chief/yakSa/prince/kSatriya/guidance/sovereign/government/man of the royal ...
नाभि (2)पुंallनाभिः 3|3|137|1|1chief/kSatriya/sovereign or lord paramou ...नानार्थवर्गः
[ak] रथचक्रमध्यमण्डलाकारः - species of musk/nave of a wheel/bench for lying on/globular fleshy swelling/base ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->क्षत्रियसमूहः
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
--[उपाधि]-->समूहः
Incoming Relations:
[ak]क्षत्रियपत्नी wife of a man of the second caste --[पति_पत्नीसंबन्धः]--> क्षत्रियः
[ak]राजा king/chief/yakSa/prince/kSatriya/guidance/sovereign/government/man of the royal ... --[परा_अपरासंबन्धः]--> क्षत्रियः
Response Time: 0.0355 s.