Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:यज्ञः
Meaning (sk):
Meaning (en):fire/prayer/praise/worship/devotion/offering/sacrifice/worshipper/act of worship or devotion
Sloka:
2|7|13|2यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥
3|3|39|1इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु।
3|3|113|2क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥
3|3|141|2स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥
3|3|154|1प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि।
3|3|162|1निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ।
3|3|168|1मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः।
3|3|181|2सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥
3|3|207|2अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
यज्ञपुंallयज्ञः 2|7|13|2|1fire/prayer/praise/worship/devotion/offe ...ब्रह्मवर्गः
सवपुंallसवः 2|7|13|2|2sun/moon/year/order/progeny/impulse/comm ...ब्रह्मवर्गः
अध्वरपुंallअध्वरः 2|7|13|2|3sacrifice/not crooked/not injuring/unint ...ब्रह्मवर्गः
यागपुंallयागः 2|7|13|2|4grant/bestowal/offering/sacrifice/presen ...ब्रह्मवर्गः
सप्ततन्तुपुंallसप्ततन्तुः 2|7|13|2|5offering/sacrifice/7-threaded/consisting ...ब्रह्मवर्गः
मखपुंallमखः 2|7|13|2|6feast/active/jocund/restless/cheerful/vi ...ब्रह्मवर्गः
क्रतुपुंallक्रतुः 2|7|13|2|7plan/will/power/might/desire/design/abil ...ब्रह्मवर्गः
इष्टि (2)स्त्रीallइष्टिः 3|3|39|1|1wish/hurry/order/desire/fruits/seeking/i ...नानार्थवर्गः
वितान (5)पुंallवितानः 3|3|113|2|1sad/dull/empty/stupid/wicked/vacant/aban ...नानार्थवर्गः
वितान (5)नपुंallवितानम् 3|3|113|2|1sad/dull/empty/stupid/wicked/vacant/aban ...नानार्थवर्गः
स्तोम (4)पुंallस्तोमः 3|3|141|2|1stoma dayनानार्थवर्गः
मन्यु (4)पुंallमन्युः 3|3|154|1|2rage/mood/mind/zeal/fury/grief/anger/wra ...नानार्थवर्गः
संस्तर (2)पुंallसंस्तरः 3|3|162|1|2bed/couch/layer/cover/covering/strewing/ ...नानार्थवर्गः
स्वरु (4)पुंallस्वरुः 3|3|168|1|1arrow/stake/sunshine/sacrifice/thunderbo ...नानार्थवर्गः
सत्र (4)नपुंallसत्रम् 3|3|181|2|1नानार्थवर्गः
हव (5)पुंallहवः 3|3|207|2|2call/order/command/calling/sacrifice/dir ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्रिया
--[स्व_स्वामीसंबन्धः]-->यागे_यजमानः
--[जातिः]-->क्रिया
Incoming Relations:
[ak]अग्नावर्पितम् burnt/sacrificed/poured out/sacrificed to/offered in fire/one to whom an oblatio ... --[अन्यसंबन्धाः]--> यज्ञः
[ak]अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम् fan --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम् fan --[अन्यसंबन्धाः]--> यज्ञः
[ak]अग्निसमिन्धने_प्रयुक्ता_ऋक् fuel/verse recited while the sacrificial fire is kindled --[अन्यसंबन्धाः]--> यज्ञः
[ak]अग्निसमिन्धने_प्रयुक्ता_ऋक् fuel/verse recited while the sacrificial fire is kindled --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]अघमर्षणमन्त्रः sin-effacing --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]अर्घ्यार्थजलम् deserving a respectful reception/belonging to or used at the respectful receptio ... --[अन्यसंबन्धाः]--> यज्ञः
[ak]अवभृतस्नानम् removing/carrying off --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]अवभृतस्नानम् removing/carrying off --[अन्यसंबन्धाः]--> यज्ञः
[ak]कण्डलम्बितयज्ञोपवीतम् veil/mantle/wrapper/thread so worn/hung or adorned with/having the Brahmanical t ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]क्रतावभिमन्त्रितपशुः begun/brought/fetched/calamity/prepared/disaster/undertaken/disastrous/calamitou ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]क्रतावभिमन्त्रितपशुः begun/brought/fetched/calamity/prepared/disaster/undertaken/disastrous/calamitou ... --[अन्यसंबन्धाः]--> यज्ञः
[ak]क्रतुद्रव्यादिः god/holy/pious/godly/divine/sacred/devoted/sacrificial/pertaining to sacrifices/ ... --[अन्यसंबन्धाः]--> यज्ञः
[ak]क्रतुद्रव्यादिः god/holy/pious/godly/divine/sacred/devoted/sacrificial/pertaining to sacrifices/ ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]क्षीरान्नम् best food/rice boiled in milk with sugar --[अन्यसंबन्धाः]--> यज्ञः
[ak]दधिमिशृतघृतम् curdled or clotted butter/ghee mixed with coagulated milk --[अन्यसंबन्धाः]--> यज्ञः
[ak]दर्शयागः view/showing/viewing/New Moon/appearance/looking at/lookout, look/day of new moo ... --[परा_अपरासंबन्धः]--> यज्ञः
[ak]दानम् gift/adding/giving/meadow/charity/bribery/pasture/donation/teaching/dividing/add ... --[अन्यसंबन्धाः]--> यज्ञः
[ak]देवयज्ञः oblation/sacrifice/Vedic ritual/burnt-offering/any oblation or sacrifice/act of ... --[परा_अपरासंबन्धः]--> यज्ञः
[ak]देवान्नम् oblation/offering/to be called or invoked/anything to be offered as an oblation --[अन्यसंबन्धाः]--> यज्ञः
[ak]पितृयज्ञः food/fuel/satiating/saturation/refreshing/gladdening/refreshment/filling the eye ... --[परा_अपरासंबन्धः]--> यज्ञः
[ak]पित्रन्नम् wise/to be wise/a sacrificer/sacrificial priest/what must be offered to the wise --[अन्यसंबन्धाः]--> यज्ञः
[ak]पूर्तकर्मः full/merit/reward/filled/keeping/covered/guarding/complete/granting/rewarding/co ... --[अन्यसंबन्धाः]--> यज्ञः
[ak]पूर्तकर्मः full/merit/reward/filled/keeping/covered/guarding/complete/granting/rewarding/co ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]पौर्णमासयागः having the full moon/relating to the full moon/usual or customary at full moon/n ... --[परा_अपरासंबन्धः]--> यज्ञः
[ak]ब्रह्मयज्ञः lesson --[परा_अपरासंबन्धः]--> यज्ञः
[ak]भूतयज्ञः tax/gift/victim/impost/worship/tribute/offering/royal revenue/victim offered to ... --[परा_अपरासंबन्धः]--> यज्ञः
[ak]भोजनशेषः None --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]मनुष्ययज्ञः None --[परा_अपरासंबन्धः]--> यज्ञः
[ak]यजनशीलः devout/constantly sacrificing/performer of frequent sacrifices --[उपजीव्य_उपजीवक_भावः]--> यज्ञः
[ak]यज्ञकर्मः wish/liked/loved/valid/desire/wished/sought/beloved/approved/pleasant/cherished/ ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञपात्रम् sacrificial vessel or ladle made of wood --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञपात्रम् sacrificial vessel or ladle made of wood --[अन्यसंबन्धाः]--> यज्ञः
[ak]यज्ञशेषः four/gold/food/pear/water/poison/nectar/number/heaven/beloved/ambrosia/not dead/ ... --[अन्यसंबन्धाः]--> यज्ञः
[ak]यज्ञशेषः four/gold/food/pear/water/poison/nectar/number/heaven/beloved/ambrosia/not dead/ ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञस्थानम् relating to a funeral pile or mound/funeral monument or stUpa or pyramidal colum ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञहतपशुः dead/deceased/immolated/animal immolated --[अन्यसंबन्धाः]--> यज्ञः
[ak]यज्ञहतपशुः dead/deceased/immolated/animal immolated --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञार्थं_पशुहननम् settler/destroyer/destroying/kind of pea/kind of antelope --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञार्थं_पशुहननम् settler/destroyer/destroying/kind of pea/kind of antelope --[अन्यसंबन्धाः]--> यज्ञः
[ak]यज्ञियतरोः_शाखा wall/fence/range/cover/horizon/garment/contour/epicycle/enclosure/protection/cir ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञे_स्तावकद्विजावस्थानभूमिः hymning or praising in chorus/simultaneous or common praise/place occupied at a ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यज्ञोपवीतम् invested with the sacred thread/being invested with the sacred thread/sacred thr ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः southern fire of the altar --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यागादौ_हूयमानकाष्ठम् fuel --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यागार्थं_संस्कृतभूमिः limit/landmark/boundary/open field/bare ground/heap of clods/piece of open groun ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यागे_यजमानः ascetic/devotee/engaged in/worshipping/behaving like/observing a vow/religious s ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]यूपकटकः wooden ring at the top of a sacrificial post --[अन्यसंबन्धाः]--> यज्ञः
[ak]यूपखण्डः arrow/stake/sunshine/sacrifice/thunderbolt/kind of scorpion/large piece of wood ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]विपरीतधृतयज्ञोपवीतम् wearing of the sacred cord over the right shoulder --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]सोमलताकण्डनम् next/parturition/bringing forth a child --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]स्रुवादियज्ञपात्राणि pot/tin/can/cup/leaf/bowl/meal/dish/plate/order/object/vessel/fitness/utensil/ad ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]हविः fire/water/offering/anything offered as an oblation with fire --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]हविः fire/water/offering/anything offered as an oblation with fire --[अन्यसंबन्धाः]--> यज्ञः
[ak]हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः space before the vedi/former or previous generation/having the supporting beams ... --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]हव्यपाकः pot/cloud/saucepan/agreeable/comfortable/kind of vessel --[अवयव_अवयवीसंबन्धः]--> यज्ञः
[ak]हव्यपाकः pot/cloud/saucepan/agreeable/comfortable/kind of vessel --[अन्यसंबन्धाः]--> यज्ञः
Response Time: 0.0304 s.