Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:ब्राह्मणः
Meaning (sk):
Meaning (en):Brahman/Brahmanical/brahmin man/Brahman in the second stage/one who has divine knowledge/befitting or becoming a Brahman/relating to or given by a Brahman/man belonging to the 1st of the 3 twice-born classes and of the 4 original divisions of the Hindu body
Sloka:
2|7|4|1आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः।
2|7|4|2विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥
3|3|30|1केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।
3|3|114|2वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
द्विजातिपुंallद्विजातिः 2|7|4|1|2Aryan/Brahman/brAhmaNa/bird or snakeब्रह्मवर्गः
अग्रजन्मन्पुंallअग्रजन्मा 2|7|4|1|3brahmA/brahman/brAhmaNa/first-born/elder ...ब्रह्मवर्गः
भूदेवपुंallभूदेवः 2|7|4|1|4Brahman/divinity upon earthब्रह्मवर्गः
वाडव (2)पुंallवाडवः 2|7|4|1|5ब्रह्मवर्गः
विप्रपुंallविप्रः 2|7|4|2|1wise/sage/seer/priest/Brahman/learned/ex ...ब्रह्मवर्गः
ब्राह्मणपुंallब्राह्मणः 2|7|4|2|2Brahman/Brahmanical/brahmin man/Brahman ...ब्रह्मवर्गः
द्विज (5)पुंallद्विजः 3|3|30|1|2bird/tooth/Brahman/brAhmaNa/any Aryan/tw ...नानार्थवर्गः
ब्रह्मन् (5)नपुंallब्रह्म 3|3|114|2|1prayer/devotion/holy life/absolute of th ...नानार्थवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->ब्राह्मणानां_समूहः
--[परा_अपरासंबन्धः]-->ब्रह्मचर्याश्रमी
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]यागादिषट्कर्मयुक्तविप्रः performer of the above six acts/Brahman who is an adept in the tantra magical fo ... --[परा_अपरासंबन्धः]--> ब्राह्मणः
[ak]यागे_यजमानः ascetic/devotee/engaged in/worshipping/behaving like/observing a vow/religious s ... --[परा_अपरासंबन्धः]--> ब्राह्मणः
Response Time: 0.0291 s.