Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:सुगन्धद्रव्यभेदः
Meaning (sk):None
Meaning (en):yellow kind of fragrant wood
Sloka:
2|6|125|2लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्॥
2|6|126|1कालीयकं च कालानुसार्यं चाथ समार्थकम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
जायकनपुंallजायकम् 2|6|125|2|4yellow kind of fragrant woodमनुष्यवर्गः
कालीयकनपुंallकालीयकम् 2|6|126|1|1मनुष्यवर्गः
कालानुसार्य (2)नपुंallकालानुसार्यम् 2|6|126|1|2powder tagaraमनुष्यवर्गः
[ak] शैलेयम् - hard/stony/rocky/rock-salt/mountain-like/produced in mountains or rocks/dill pla ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शरीरशोभाककर्मः
--[जातिः]-->अचलनिर्जीववस्तु
Incoming Relations:
[ak]अगरु having the same sense --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]अञ्जनकेश्याख्यद्रव्यम् pipe/sort of perfume/turmeric or heart fern [Hemionitis cordifolia - Bot.] --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]कर्पूरम् made of camphor --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]कस्तूरी musk/plant Amaryllis zeylanica/mask mallow plant [Hibiscus Abelmoschus - Bot.] --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]गन्धपुष्पोपचारः sitting in dharna/application of perfumes/preliminary purification of an image/c ... --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]गात्रानुलेपयोग्यसुगन्धिद्रव्यम् perfume for the person/fragrant unguents smeared upon the body --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]चन्दनः --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]दशाङ्गादिधूपः turpentine/compounded perfume --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]द्रव्यभावितवस्तु got/known/elated/proved/scented/infused/fancied/created/steeped/fostered/obtaine ... --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]नखाख्यगन्धद्रव्यम् bone/oyster/hemorrhoids/oyster shell/pearl oyster/measure of weight/portion of a ... --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]नलीनामकगन्धद्रव्यम् kind of fragrant substance --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]पटवासकचूर्णः perfumed powder or dust --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]पटवासादिक्षोदचूर्णाः dust/minute/powder/powder flour/kind of easy prose/rice mixed with sesame/dividi ... --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]फलकर्पूरः black pepper/kind of perfume --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]मङ्गल्या jasmine [Jasminum sambac - Bot.]/kind of Agallochum or agarwood [aromatic resin ... --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]रालः resin of Shala tree [Shorea Robusta - Bot.] --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]लवङ्गम् clove/cloves --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]लाक्षा lac/kind of red dye/species of plant/insect or animal which produces the red dye --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]लेपविशेषः ointment or perfumed paste --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]सरलद्रवः above resin --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]सिल्हाख्यगन्धद्रव्यम् Turks/Turkish/Turkestan/Turkish prince --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
[ak]स्नानीयादि_गन्धद्रव्यम् fame/dust/sandal/celebrity/independence/pollen of a flower/eclipse of the sun or ... --[परा_अपरासंबन्धः]--> सुगन्धद्रव्यभेदः
Response Time: 0.0533 s.