Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:परिधानम्
Meaning (sk):
Meaning (en):cloth/attire/get-up/dressing/clothing/putting on/under garment/wrapping round/putting or laying round
Sloka:
2|6|117|1अन्तरीयोपसंव्यानपरिधानान्यधोंशुके।
3|3|29|4परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।
3|3|187|2अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अन्तरीयनपुंallअन्तरीयम् 2|6|117|1|1under or lower garmentमनुष्यवर्गः
उपसङ्ख्याननपुंallउपसङख्यानम् 2|6|117|1|2annumeration/act of adding/further enume ...मनुष्यवर्गः
परिधाननपुंallपरिधानम् 2|6|117|1|3cloth/attire/get-up/dressing/clothing/pu ...मनुष्यवर्गः
अधोम्शुकनपुंallअधोम्शुकम् 2|6|117|1|4मनुष्यवर्गः
कच्छ (4)पुंallकच्छः 3|3|29|4|1bog/moor/shore/marsh/girth/morass/lagoon ...नानार्थवर्गः
अन्तर (15)नपुंallअन्तरम् 3|3|187|2|1gap/near/soul/term/hole/place/other/hear ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वस्त्रम्
--[उपाधि]-->वस्त्रम्
Incoming Relations:
Response Time: 0.0283 s.