Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:अश्विन्यौ
Meaning (sk):अश्विनी-नक्षत्रम्
Meaning (en):Two of the 27 nakṣatras
Sloka:
2|1|42|1अश्विन्यौ वालिन्यावश्वयुजावाश्वकिन्यौ च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अश्विनी (2)स्त्रीबहुअश्विन्यौ 2|1|42|1|1Two of the 27 nakṣatrasअश्विनी-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] अश्विनी-नक्षत्रम् - harnessing horses/having horses put to/name of a constellation [sg.]/born under ...
वालिनीस्त्रीद्विवालिन्यौ 2|1|42|1|2Epithet of Aṣwiniअश्विनी-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
अश्वयुजस्त्रीद्विअश्वयुजे 2|1|42|1|3Epithet of Aṣwiniअश्विनी-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
आश्वकिनीस्त्रीद्विआश्वकिन्यौ 2|1|42|1|4Epithet of Aṣwiniअश्विनी-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[isa_k]-->२७ नक्षत्राः
--[परा_अपरासंबन्धः]-->नक्षत्रम्
--[जातिः]-->नक्षत्रम्
Incoming Relations:
Response Time: 0.0334 s.