Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:ज्येष्ठा
Meaning (sk):ज्येष्ठा-नक्षत्रम्
Meaning (en):One of the 27 nakṣatras
Sloka:
2|1|41|2ज्येष्ठा ज्येष्ठीघ्नी स्यात्प्रोष्ठपदाः पुंस्त्रियोः सभाद्रपदाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ज्येष्ठा (3)स्त्रीallज्येष्ठा 2|1|41|2|1One of the 27 nakṣatrasज्येष्ठा-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
ज्येष्ठघ्नीस्त्रीallज्येष्ठघ्नी 2|1|41|2|2Epithet of Jyéṣṭaज्येष्ठा-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[isa_k]-->२७ नक्षत्राः
--[परा_अपरासंबन्धः]-->नक्षत्रम्
--[जातिः]-->नक्षत्रम्
Incoming Relations:
Response Time: 0.0285 s.