Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:भरण्यः
Meaning (sk):भरणी-नक्षत्रम्
Meaning (en):One of the 27 nakṣatras
Sloka:
2|1|41|1मन्दगाश्च धनिष्ठाश्च भरण्योऽपभरणीषु योग्याश्च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भरणीस्त्रीबहुभरण्यः 2|1|41|1|3One of the 27 nakṣatrasभरणी-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
अपभरणीस्त्रीallअपभरणी 2|1|41|1|4Epithet of Bharaṇi nakṣatraभरणी-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
योग्यास्त्रीबहुयोग्याः 2|1|41|1|5Epithet of Bharaṇi nakṣatraभरणी-नक्षत्रम्अन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[isa_k]-->२७ नक्षत्राः
--[परा_अपरासंबन्धः]-->नक्षत्रम्
--[जातिः]-->नक्षत्रम्
Incoming Relations:
Response Time: 0.0294 s.