Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अलङ्कारादिना_शोभमानः
Meaning (sk):None
Meaning (en):shining/splendid/luminous
Sloka:
2|6|101|1विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विभ्राज्पुंallविभ्राट् 2|6|101|1|1shining/splendid/luminousमनुष्यवर्गः
विभ्राज्स्त्रीallविभ्राट् 2|6|101|1|1shining/splendid/luminousमनुष्यवर्गः
विभ्राज्नपुंallविभ्राट् 2|6|101|1|1shining/splendid/luminousमनुष्यवर्गः
भ्राजिष्णुपुंallभ्राजिष्णुः 2|6|101|1|2radiant/shining/splendidमनुष्यवर्गः
भ्राजिष्णुस्त्रीallभ्राजिष्णुः 2|6|101|1|2radiant/shining/splendidमनुष्यवर्गः
भ्राजिष्णुनपुंallभ्राजिष्णु 2|6|101|1|2radiant/shining/splendidमनुष्यवर्गः
रोचिष्णुपुंallरोचिष्णुः 2|6|101|1|3gay/bright/elegant/shining/splendid/bril ...मनुष्यवर्गः
रोचिष्णुस्त्रीallरोचिष्णुः 2|6|101|1|3gay/bright/elegant/shining/splendid/bril ...मनुष्यवर्गः
रोचिष्णुनपुंallरोचिष्णु 2|6|101|1|3gay/bright/elegant/shining/splendid/bril ...मनुष्यवर्गः
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0353 s.