Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:भूषितः
Meaning (sk):
Meaning (en):
Sloka:
2|6|100|1दशैते त्रिष्वलङ्कर्तालङ्करिष्णुश्च मण्डितः।
2|6|100|2प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः॥
3|3|104|2अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मण्डितपुंallमण्डितः 2|6|100|1|3adorned/decoratedमनुष्यवर्गः
मण्डितस्त्रीall 2|6|100|1|3adorned/decoratedमनुष्यवर्गः
मण्डितनपुंallमण्डितम् 2|6|100|1|3adorned/decoratedमनुष्यवर्गः
प्रसाधितपुंallप्रसाधितः 2|6|100|2|1proved/arranged/prepared/decorated/ornam ...मनुष्यवर्गः
प्रसाधितस्त्रीall 2|6|100|2|1proved/arranged/prepared/decorated/ornam ...मनुष्यवर्गः
प्रसाधितनपुंallप्रसाधितम् 2|6|100|2|1proved/arranged/prepared/decorated/ornam ...मनुष्यवर्गः
अलङ्कृतपुंallअलङकृतः 2|6|100|2|2decorated/ornamentedमनुष्यवर्गः
अलङ्कृतस्त्रीall 2|6|100|2|2decorated/ornamentedमनुष्यवर्गः
अलङ्कृतनपुंallअलङकृतम् 2|6|100|2|2decorated/ornamentedमनुष्यवर्गः
भूषितपुंallभूषितः 2|6|100|2|3मनुष्यवर्गः
भूषितस्त्रीall 2|6|100|2|3मनुष्यवर्गः
भूषितनपुंallभूषितम् 2|6|100|2|3मनुष्यवर्गः
परिष्कृतपुंallपरिष्कृतः 2|6|100|2|4cooked/dressed/adorned/purified/prepared ...मनुष्यवर्गः
परिष्कृतस्त्रीall 2|6|100|2|4cooked/dressed/adorned/purified/prepared ...मनुष्यवर्गः
परिष्कृतनपुंallपरिष्कृतम् 2|6|100|2|4cooked/dressed/adorned/purified/prepared ...मनुष्यवर्गः
प्रसिद्ध (2)पुंallप्रसिद्धः 3|3|104|2|2famous/adorned/popular/arranged/renowned ...नानार्थवर्गः
[ak] प्रसिद्धः - famous/adorned/popular/arranged/renowned/notorious/noticable/remarkable/well kno ...
प्रसिद्ध (2)स्त्रीall 3|3|104|2|2famous/adorned/popular/arranged/renowned ...नानार्थवर्गः
[ak] प्रसिद्धः - famous/adorned/popular/arranged/renowned/notorious/noticable/remarkable/well kno ...
प्रसिद्ध (2)नपुंallप्रसिद्धम् 3|3|104|2|2famous/adorned/popular/arranged/renowned ...नानार्थवर्गः
[ak] प्रसिद्धः - famous/adorned/popular/arranged/renowned/notorious/noticable/remarkable/well kno ...
Outgoing Relations:
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]भूषणम् trinket/ornament/decoration/act of decorating/decoration an ornament of the sen ... --[गुण-गुणी-भावः]--> भूषितः
Response Time: 0.0342 s.