Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:इन्वकाः
Meaning (sk):मृगशीर्षनक्षत्रशिरोदेशस्थाः पञ्चस्वल्पतारकाः
Meaning (en):Constellation of three stars above Mṛgśirṣa
Sloka:
2|1|39|1इन्वकास्तच्छिरोदेशे तारका इल्वला मताः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
इन्वकास्त्रीबहुइन्वकाः 2|1|39|1|1Constellation of three stars above Mṛgśi ...मृगशीर्षनक्षत्रशिरोदेशस्थाः पञ्चस्वल्पतारकाःअन्तरिक्षकाण्डःज्योतिरध्यायः
इल्वला (2)स्त्रीबहुइल्वलाः 2|1|39|1|2Constellation of three stars above Mṛgśi ...मृगशीर्षनक्षत्रशिरोदेशस्थाः पञ्चस्वल्पतारकाःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मृगशीर्षम्
--[परा_अपरासंबन्धः]-->नक्षत्रम्
--[जातिः]-->नक्षत्रम्
Incoming Relations:
Response Time: 0.0347 s.