Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:रोगी
Meaning (sk):None
Meaning (en):sick/diseased/dyspeptic/affected with indigestion
Sloka:
2|6|58|1ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः।
2|6|58|2आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आमयाविन्पुंallआमयावी 2|6|58|1|3sick/diseased/dyspeptic/affected with in ...मनुष्यवर्गः
आमयाविन्स्त्रीall 2|6|58|1|3sick/diseased/dyspeptic/affected with in ...मनुष्यवर्गः
आमयाविन्नपुंallआमयावि 2|6|58|1|3sick/diseased/dyspeptic/affected with in ...मनुष्यवर्गः
विकृत (2)पुंallविकृतः 2|6|58|1|4sick/ugly/maimed/strange/altered/hostile ...मनुष्यवर्गः
[ak] बीभत्सरसः - cruel/wicked/hideous/envious/disgust/loathing/abhorred/revolting/detesting/loath ...
विकृत (2)स्त्रीall 2|6|58|1|4sick/ugly/maimed/strange/altered/hostile ...मनुष्यवर्गः
[ak] बीभत्सरसः - cruel/wicked/hideous/envious/disgust/loathing/abhorred/revolting/detesting/loath ...
विकृत (2)नपुंallविकृतम् 2|6|58|1|4sick/ugly/maimed/strange/altered/hostile ...मनुष्यवर्गः
[ak] बीभत्सरसः - cruel/wicked/hideous/envious/disgust/loathing/abhorred/revolting/detesting/loath ...
व्याधितपुंallव्याधितः 2|6|58|1|5sick/diseased/afflicted with diseaseमनुष्यवर्गः
व्याधितस्त्रीall 2|6|58|1|5sick/diseased/afflicted with diseaseमनुष्यवर्गः
व्याधितनपुंallव्याधितम् 2|6|58|1|5sick/diseased/afflicted with diseaseमनुष्यवर्गः
अपटुपुंallअपटुः 2|6|58|1|6sick/awkward/uncouth/diseased/not clever ...मनुष्यवर्गः
अपटुस्त्रीallअपटुः 2|6|58|1|6sick/awkward/uncouth/diseased/not clever ...मनुष्यवर्गः
अपटुनपुंallअपटु 2|6|58|1|6sick/awkward/uncouth/diseased/not clever ...मनुष्यवर्गः
आतुरपुंallआतुरः 2|6|58|2|1sick/troubled/afflicted/suffering/desiro ...मनुष्यवर्गः
आतुरस्त्रीall 2|6|58|2|1sick/troubled/afflicted/suffering/desiro ...मनुष्यवर्गः
आतुरनपुंallआतुरम् 2|6|58|2|1sick/troubled/afflicted/suffering/desiro ...मनुष्यवर्गः
अभ्यमितपुंallअभ्यमितः 2|6|58|2|2sick/diseasedमनुष्यवर्गः
अभ्यमितस्त्रीall 2|6|58|2|2sick/diseasedमनुष्यवर्गः
अभ्यमितनपुंallअभ्यमितम् 2|6|58|2|2sick/diseasedमनुष्यवर्गः
अभ्यान्तपुंallअभ्यान्तः 2|6|58|2|3sick/diseasedमनुष्यवर्गः
अभ्यान्तस्त्रीall 2|6|58|2|3sick/diseasedमनुष्यवर्गः
अभ्यान्तनपुंallअभ्यान्तम् 2|6|58|2|3sick/diseasedमनुष्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनुष्यः
--[जातिः]-->मनुष्यः
Incoming Relations:
[ak]अचक्षुष्कः dark/blind/pitchy/darkness/making blind --[परा_अपरासंबन्धः]--> रोगी
[ak]अतिसारवान् sinful/guilty/suffering from diarrhoea --[परा_अपरासंबन्धः]--> रोगी
[ak]कफवातः phlegmatic/abounding with phlegm or mucus/Assyrian Plum plant [Cordia Myxa - Bot ... --[परा_अपरासंबन्धः]--> रोगी
[ak]क्लिन्ननेत्रवान् blear eye/blear-eyed/funeral pile/large hall composed of 3 divisions --[परा_अपरासंबन्धः]--> रोगी
[ak]दर्द्रुयुक्तः leprous --[परा_अपरासंबन्धः]--> रोगी
[ak]पामायुक्तः itchy/scabby/unchaste/libidinous/affected by a cutaneous disease on --[परा_अपरासंबन्धः]--> रोगी
[ak]मूर्च्छावान् real/mUrti/formed/embodied/material/incarnate/stupefied/coagulated/insensible/un ... --[परा_अपरासंबन्धः]--> रोगी
[ak]रोगेण_क्षीणितः sick/torpid/wearied/languid/emaciated/feeling aversion or dislike --[परा_अपरासंबन्धः]--> रोगी
[ak]वातरोगी suffering from gout or rheumatism --[परा_अपरासंबन्धः]--> रोगी
[ak]वैद्यः Vedic/Pandit/expert/doctor/learned/medical/medicinal/physician/learned man/verse ... --[अन्यसंबन्धाः]--> रोगी
[ak]सिध्मयुक्तः leprous --[परा_अपरासंबन्धः]--> रोगी
Response Time: 0.0419 s.