Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:राहुः
Meaning (sk):राहुग्रहः
Meaning (en):Rahu
Sloka:
2|1|36|2स्वर्भानुर्ग्रहकल्लोलः सैंहिकेयो विधुन्तुदः॥
2|1|37|1राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वर्भानु (3)पुंallस्वर्भानुः 2|1|36|2|1Epithet of Rahuराहुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
ग्रहकल्लोलपुंallग्रहकल्लोलः 2|1|36|2|2Epithet of Rahuराहुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
सैंहिकेय (2)पुंallसैंहिकेयः 2|1|36|2|3Epithet of Rahuराहुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
विधुन्तुद (2)पुंallविधुन्तुदः 2|1|36|2|4Epithet of Rahuराहुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
राहु (2)पुंallराहुः 2|1|37|1|1Rahuराहुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
अभ्रपिशाचपुंallअभ्रपिशाचः 2|1|37|1|2Epithet of Rahuराहुग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0312 s.