Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बृहस्पतिः
Meaning (sk):बृहस्पतिग्रहः
Meaning (en):Planet Jupiter
Sloka:
2|1|33|1वाचस्पतिरनिर्वापः सुराचार्यो बृहस्पतिः।
2|1|33|2गीष्पत्याङ्गिरसौ चक्षाश्चारुश्चित्रशिखण्डिजः॥
2|1|34|1प्रचक्षा दीदिविश्चाथ शुक्रो दूतो दिवाचरः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वाचस्पति (2)पुंallवाचस्पतिः 2|1|33|1|1Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
अनिर्वापपुंallअनिर्वापः 2|1|33|1|2Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
सुराचार्य (2)पुंallसुराचार्यः 2|1|33|1|3Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
बृहस्पति (3)पुंallबृहस्पतिः 2|1|33|1|4Planet Jupiterबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
गीष्पति (2)पुंallगीष्पतिः 2|1|33|2|1Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
आङ्गिरस (2)पुंallआङ्गिरसः 2|1|33|2|2Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
चक्षस्पुंallचक्षः 2|1|33|2|3Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
चारु (2)पुंallचारुः 2|1|33|2|4Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
चित्रशिखण्डिज (2)पुंallचित्रशिखण्डिजः 2|1|33|2|5Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
प्रचक्षस्पुंallप्रचक्षः 2|1|34|1|1Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
दीदिवि (2)पुंallदीदिविः 2|1|34|1|2Epithet of Bṛhaspatiबृहस्पतिग्रहःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->ग्रहः
Incoming Relations:
Response Time: 0.0296 s.