Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:कुलटायाः_पुत्रः
Meaning (sk):None
Meaning (en):bastard/son of an unmarried woman
Sloka:
2|6|26|1अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः।
2|6|26|2कौलटेरः कौलटेयो भिक्षुकी तु सती यदि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बान्धकिनेयपुंallबान्धकिनेयः 2|6|26|1|1bastard/son of an unmarried womanमनुष्यवर्गः
बन्धुलपुंallबन्धुलः 2|6|26|1|2bent/lovely/bastard/charming/inclined/de ...मनुष्यवर्गः
असतीसुतपुंallअसतीसुतः 2|6|26|1|3son of an unchaste wifeमनुष्यवर्गः
कौलटेरपुंallकौलटेरः 2|6|26|2|1मनुष्यवर्गः
कौलटेय (2)पुंallकौलटेयः 2|6|26|2|2मनुष्यवर्गः
[ak] सत्या_भिक्षार्थमटन्त्याः_पुत्रः - None
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तनयदुहित्रोः_नाम
--[जन्य_जनकसंबन्धः]-->स्वैरिणी
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0314 s.