Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:रजस्वला
Meaning (sk):
Meaning (en):menstruating or marriageable woman
Sloka:
2|6|20|1विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला।
2|6|20|2स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥
2|6|21|1ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रजस्वलास्त्रीallरजस्वला 2|6|20|1|4menstruating or marriageable womanमनुष्यवर्गः
स्त्रीधर्मिणीस्त्रीallस्त्रीधर्मिणी 2|6|20|2|1woman during menstruationमनुष्यवर्गः
अवि (4)स्त्रीallअविः 2|6|20|2|2favourable/kindly disposedमनुष्यवर्गः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
[ak] मेषः - ram/sheep/Aries [Astr. zodiac]
आत्रेयीस्त्रीallआत्रेयी 2|6|20|2|3female descendant of atriमनुष्यवर्गः
मलिनीस्त्रीallमलिनी 2|6|20|2|4मनुष्यवर्गः
पुष्पवतीस्त्रीallपुष्पवती 2|6|20|2|5having the menses/longing for the bullमनुष्यवर्गः
ऋतुमतीस्त्रीallऋतुमती 2|6|21|1|1having courses/marriageable girl/menstru ...मनुष्यवर्गः
उदक्यास्त्रीallउदक्या 2|6|21|1|2woman in her coursesमनुष्यवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->स्त्री
--[जातिः]-->मनुष्यः
Incoming Relations:
Response Time: 0.0309 s.