Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:मयूरः
Meaning (sk):
Meaning (en):cock/peacock/kind of gait/kind of instrument for measuring time
Sloka:
2|5|30|1मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्।
2|5|30|2शिखावलः शिखी केकी मेघनादानुलास्यपि॥
3|3|30|1केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मयूर (4)पुंallमयूरः 2|5|30|1|1cock/peacock/kind of gait/kind of instru ...सिंहादिवर्गः
[vk] कुक्कुटः1 - कुक्कुटः इति पक्षिविशेषः - Cock
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
[ak] कारवी - kind of anise/kind of fennel/small kind of gourd/caraway [Carum Carvi - Bot.]/bl ...
बर्हिण (2)पुंallबर्हिणः 2|5|30|1|2peacock/adorned with peacock's feathersसिंहादिवर्गः
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
बर्हिन् (2)पुंallबर्ही 2|5|30|1|3peacockसिंहादिवर्गः
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
नीलकण्ठ (3)पुंallनीलकण्ठः 2|5|30|1|4sparrow/wagtail/blue-necked/blue-necked ...सिंहादिवर्गः
[vk] हरिपर्णः - Kind of potherb; Tamil Mul̤l̤aṅgi
[ak] शिवः - kind/benign/gracious/friendly/benignant/favourable
भुजङ्गभुज्पुंallभुजङगभुक् 2|5|30|1|5peacock/species-eaterसिंहादिवर्गः
शिखावल (2)पुंallशिखावलः 2|5|30|2|1crested/peacock/pointed/Cock's comb plan ...सिंहादिवर्गः
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
शिखिन् (5)पुंallशिखिनः 2|5|30|2|2lamp/cock/tree/bull/arrow/comet/horse/pr ...सिंहादिवर्गः
[vk] केतवः - केतुग्रहः - Ketu
[vk] कुक्कुटः1 - कुक्कुटः इति पक्षिविशेषः - Cock
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
[ak] अग्निः - fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive ...
केकिन् (2)पुंallकेकी 2|5|30|2|3सिंहादिवर्गः
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
मेघनादानुलासिन् (2)पुंallमेघनादानुलासी 2|5|30|2|4peacock/rejoicing in the rumbling of clo ...सिंहादिवर्गः
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
अहिभुज (2)पुंallअहिभुजः 3|3|30|1|1नानार्थवर्गः
[ak] गरुडः - building shaped like garuDa
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मयूरगणः
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[ak]मयूरपिच्छः kind of plant/peacock's tail/any crest or plume or tuft/tuft or lock of hair lef ... --[अवयव_अवयवीसंबन्धः]--> मयूरः
[ak]मयूरवाणिः cry of peacock/cry of a peacock --[अवयव_अवयवीसंबन्धः]--> मयूरः
[ak]मयूरवाणिः cry of peacock/cry of a peacock --[गुण-गुणी-भावः]--> मयूरः
[ak]मयूरशिखा apex/peak/crest/spike/flame/plume/point/nipple/summit/topknot/any root/pinnacle/ ... --[अवयव_अवयवीसंबन्धः]--> मयूरः
Response Time: 0.0441 s.