Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:मूषकः
Meaning (sk):
Meaning (en):rat/mouse/thief/plunderer/kind of metre/computer mouse
Sloka:
2|5|12|1उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका।
2|5|12|2सरटः कृकलासः स्यान्मुसली गृहगोधिका॥
3|3|221|2शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अधोगन्तृपुंallअधोगन्ता 2|5|12|1|1सिंहादिवर्गः
खनक (2)पुंallखनकः 2|5|12|1|2rat/thief/miner/digger/excavator/minewor ...सिंहादिवर्गः
वृक (4)पुंallवृकाः 2|5|12|1|3sun/moon/wolf/plough/thunderbolt/kind of ...सिंहादिवर्गः
पुन्ध्वजपुंallपुन्ध्वजः 2|5|12|1|4male animal/male-markedसिंहादिवर्गः
उन्दुरपुंallउन्दुरः 2|5|12|1|5rat/mouseसिंहादिवर्गः
उन्दुरुपुंallउन्दुरुः 2|5|12|2|1rat/mouseसिंहादिवर्गः
मूषकपुंallमूषकः 2|5|12|2|2rat/mouse/thief/plunderer/kind of metre/ ...सिंहादिवर्गः
आखुपुंallआखुः 2|5|12|2|3rat/hog/mole/mouse/thief/Indian bluestem ...सिंहादिवर्गः
वृष (9)पुंallवृषः 3|3|221|2|1man/bull/male/water/enemy/virtue/husband ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पशुः
--[जातिः]-->स्तनपायी
Incoming Relations:
[ak]स्वल्पमूषकजातिः mouse/making hills --[परा_अपरासंबन्धः]--> मूषकः
Response Time: 0.0294 s.