Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:व्याघ्रः
Meaning (sk):
Meaning (en):tiger/tiger among men/red variety of the castor-oil plant/any pre-eminently strong or noble person/Indian beech tree [Pongamia Glabra - Bot.]
Sloka:
2|5|1|4शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥
3|3|11|2व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥
3|3|17|6पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शार्दूल (3)पुंallशार्दूलः 2|5|1|4|1lion/best/tiger/panther/leopard/excellen ...सिंहादिवर्गः
द्वीपिन् (2)पुंallद्वीपी 2|5|1|4|2tiger/ounce/panther/leopard/ounce or pan ...सिंहादिवर्गः
व्याघ्र (2)पुंallव्याघ्रः 2|5|1|4|3tiger/tiger among men/red variety of the ...सिंहादिवर्गः
पुण्डरीक (4)पुंallपुण्डरीकः 3|3|11|2|1tiger/white/kind of bird/kind of leprosy ...नानार्थवर्गः
लुब्धक (2)पुंallलुब्धकः 3|3|17|6|1anus/hunter/Sirius/star Sirius/hinder pa ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पशुः
--[जातिः]-->स्तनपायी
Incoming Relations:
[ak]तरक्षुः hyena --[परा_अपरासंबन्धः]--> व्याघ्रः
Response Time: 0.0284 s.