Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पूतनाः
Meaning (sk):पूतना नाम शतवृष्टिसर्जनरश्मिः
Meaning (en):100 rain making sunrays
Sloka:
2|1|18|1आनन्दनाश्च मेध्याश्च नूतना पूतना इति।
2|1|19|1ता एव भन्दना मन्दाः कातनाः कोतनाः क्रमात्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पूतना (2)स्त्रीबहुपूतनाः 2|1|18|1|4100 rain making sunraysपूतना नाम शतवृष्टिसर्जनरश्मिःअन्तरिक्षकाण्डःज्योतिरध्यायः
कोतनास्त्रीबहुकोतनाः 2|1|19|1|4100 rain making sunraysपूतना नाम शतवृष्टिसर्जनरश्मिःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->अमृताः
--[अन्यसंबन्धाः]-->वृष्टिः
--[जातिः]-->दिव्यम्
Incoming Relations:
Response Time: 0.0388 s.