Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:विडङ्गम्
Meaning (sk):None
Meaning (en):going/moving/shaking
Sloka:
2|4|106|1समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला।
2|4|106|2तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वेल्लपुंallवेल्लः 2|4|106|1|2going/moving/shakingवनौषधिवर्गः
वेल्लनपुंallवेल्लम् 2|4|106|1|2going/moving/shakingवनौषधिवर्गः
अमोघा (3)स्त्रीallअमोघा 2|4|106|1|3trumpet flower/mystical name of the lett ...वनौषधिवर्गः
चित्रतण्डुलास्त्रीallचित्रतण्डुला 2|4|106|1|4वनौषधिवर्गः
तण्डुलपुंallतण्डुलः 2|4|106|2|1grain/rice used as a weight/rice [dehusk ...वनौषधिवर्गः
कृमिघ्नपुंallकृमिघ्नः 2|4|106|2|2onion/vermifuge/anthelmintic/root of the ...वनौषधिवर्गः
विडङ्गपुंallविडङगः 2|4|106|2|3able/clever/skilfulवनौषधिवर्गः
विडङ्गनपुंallविडङगम् 2|4|106|2|3able/clever/skilfulवनौषधिवर्गः
Outgoing Relations:
--[जातिः]-->लता
Incoming Relations:
Response Time: 0.0400 s.