Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अभ्यन्तरम्
Meaning (sk):मध्यमात्रदिशः नाम
Meaning (en):Interior
Sloka:
2|1|7|2अभ्यन्तरं त्वन्तरालमवकाशोऽन्तरं पद्म॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अभ्यन्तर (2)नपुंallअभ्यन्तरम् 2|1|7|2|1Interiorमध्यमात्रदिशः नामअन्तरिक्षकाण्डःज्योतिरध्यायः
अन्तराल (2)नपुंallअन्तरालम् 2|1|7|2|2Interiorमध्यमात्रदिशः नामअन्तरिक्षकाण्डःज्योतिरध्यायः
अवकाशपुंallअवकाशः 2|1|7|2|3Interiorमध्यमात्रदिशः नामअन्तरिक्षकाण्डःज्योतिरध्यायः
अन्तर (15)नपुंallअन्तरम् 2|1|7|2|4Interiorमध्यमात्रदिशः नामअन्तरिक्षकाण्डःज्योतिरध्यायः
पद (7)नपुंallपदम् 2|1|7|2|5Interiorमध्यमात्रदिशः नामअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दिक्
--[जातिः]-->दिक्
Incoming Relations:
Response Time: 0.0310 s.