Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:विकङ्कतः
Meaning (sk):None
Meaning (en):Indian Plum [Flacourtia indica - Bot.]
Sloka:
2|4|37|1सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः।
2|4|37|2विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वादुकण्टक (2)पुंallस्वादुकण्टकः 2|4|37|1|4Indian Plum [Flacourtia indica - Bot.]वनौषधिवर्गः
[ak] गोक्षुरकः - cow's hoof
विकङ्कत (2)पुंallविकङ्कतः 2|4|37|2|1Indian Plum [Flacourtia indica - Bot.]वनौषधिवर्गः
[vk] विकङ्कतः - Flacourtia sapida; Tamil Naru murukkai
श्रुवावृक्षपुंallश्रुवावृक्षः 2|4|37|2|2वनौषधिवर्गः
ग्रन्थिल (3)पुंallग्रन्थिलः 2|4|37|2|3knotty/knotted/kind of perfumeवनौषधिवर्गः
[vk] विकङ्कतः - Flacourtia sapida; Tamil Naru murukkai
[ak] करीरः - cricket/water-jar/small grasshopper/fruit of karira tree [Capparis aphylla - Bot ...
व्याघ्रपाद् (2)पुंallव्याघ्रपाद् 2|4|37|2|4वनौषधिवर्गः
[vk] विकङ्कतः - Flacourtia sapida; Tamil Naru murukkai
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृक्षः
--[जातिः]-->वृक्षः
Incoming Relations:
Response Time: 0.0507 s.